365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

na ٲ屹峾� kataranno ī
ⲹ屹 jayema yadi no Ჹ� |
Ա𱹲 hat na ᾱīṣām
ٱ'ٳ󾱳� pramukhe ٲṣṭ� ||6||

The Subodhinī commentary by Śrīdhara

쾱� ca ⲹⲹⲹ󲹰ṅgī첹ṣy峾� ٲٳ辱 쾱첹� Ჹⲹ� 貹Ჹ ī bhavediti na ñⲹٲ ٲ na 徱ٲ徱 | etaddvayormadhye Դ'첹� katarat쾱� ī'dhikatara� 󲹱ṣyīپ na 峾� | tadeva 屹ⲹ� 岹śⲹپ | ⲹ屹 ⲹ� jayema ṣy峾� yadi Դ'Աٱ Ჹ� ṣyԳīپ | jayo'pi 쾱� 첹� 첹ٲᲹⲹ貹Ჹⲹǰ 쾱� khalu ī'dhikatara� 󲹱ṣyپ etanna 峾� | tadeva pakṣa屹ⲹ� 岹śⲹپ ⲹ� jayema, Դ' ete jayeyuriti | 쾱�
ca Ჹ'ⲹ첹� 󲹱ٲ� 貹Ჹⲹ 𱹱ٲ Ա𱹱پ ||6||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu 󾱰ṣāśaԲⲹ ṣaٰⲹ� prati niṣiddhatdyuddhasya ca vihitattsvadharmatvena yuddhameva tatra śⲹ첹ٲśṅk na caitaditi | etadapi na ī 󲹾ṣaܻ󲹲ǰ kataranԴ'첹� īⲹ� śṣṭ󲹳 | 쾱� 󲹾ṣa� hiṃsāśūnyatduta ܻ� svadharmatditi | 岹� ca na vidma '辱 yuddhe ⲹ屹 ⲹ� Ჹپśī yadi Դ' jayeyurٲṣṭ� | ܲ󲹲� 峾ⲹ貹ṣo'ⲹٳǻ󲹱ⲹ� |

쾱� ca ٴ'辱 jayo Բ� 󲹱ٲ� 貹Ჹⲹ eva | yato Իū hat īٳܳ辱 ⲹ� Ա𳦳峾� 쾱� punarviṣaupabhoktum ? ta evasthitā� ṃmܰ ٲṣṭ ṛtṣṭԻ󾱲Դ īṣmṇādⲹ� sarve'pi | ٲ󲹾ṣādܻ󲹲ⲹ śṣṭ󲹳ٱ� na 󲹳ٲⲹٳ� |

ٲ𱹲� ٲԱԲ granthena ṃsṣaԾū貹ṇād󾱰śṣaṇānܰԾ | tatra na ca ś'Գܱ貹ś峾 hat ᲹԲ󲹱 ityatra ṇe hatasya 貹ṭsԲDzṣeٱǰٱ� anyacchreyo'nyadutaiva ⲹ� [KaṭhU 2.1] ٲ徱śܳپ� ś ǰṣākⲹܱ貹Բⲹٲ | ٳ峦 ٲ徱ٲ岹śⲹ iti nitityavastuviveko 岹śٲ�, na ṅkṣe Ჹⲹ� ṛṣṇeٲ[Gītā 1.32] ٰ󾱰첹󲹱岵� | api ٰǰⲹⲹⲹ [Gītā 1.35] hetorityatra ܰ쾱첹󲹱岵� | narake Ծⲹٲ� sa [Gītā 1.44] ityatra ٳūپٲ ٳ, 쾱� no Բ [Gītā 1.32] iti ٲٳ ś� | 쾱� bhogair[Gītā 1.32] iti 岹�
| yadyapyete na 貹śⲹԳپ [Gītā 1.38] ityatra ԾDz󲹳 | tanme ṣeٲ� bhaved[Gītā 1.46] ityatra پپṣ� | iti ٳ󲹳ٳ� ṃn󲹲ԲūԲ | ṃsٱ ś ǰٳ� 󲹾ṣa辱 [Gītā 2.5] ityatra 󾱰ṣācDZ貹ṣiٲ� ṃn� پ徱ٲ� ||6||

The Sārārthavarṣiṇ� commentary by Viśvanātha

쾱� ca gurudrohe ṛtٲ辱 mama Ჹⲹ� 貹Ჹ bhavedityapi na ñⲹٲ ٲ na ٲ徱ٲ徱 | ٲٳ辱 Դ'첹� 첹ٲᲹⲹ貹Ჹⲹǰ 쾱� khalu ī'dhikatara� 󲹱ṣyپ etanna 峾� | tadeva pakṣa屹ⲹ� 岹śⲹپ ⲹ� jayema, Դ' ete jayeyuriti | 쾱� ca Ჹ'ⲹ첹� 󲹱ٲ� 貹Ჹⲹ 𱹱ٲ Ա𱹱پ ||6||

The Gītābhūṣaṇa commentary by Baladeva

nanu 󲹾ṣaᲹԲ� ṣaٰⲹⲹ 󾱳ٲ�, ܻ� ca 󲹰� ԲԲԲ辱 ṣa iti ٳٲٰ na caitaditi | eta屹ⲹ� na 峾� | 󲹾ṣyܻ󲹲ǰ Դ'첹� kataradīⲹ� śٲٲ | hiṃsāvirahād󲹾ṣa� īⲹ� svadharmatdܻ� veti, etacca na 峾� | yuddhe ⲹ� ٲṣṭn jayema te Դ' jayeyuriti |

nanu 屹ṇāṃ 󲹰ṣṭ� ca 󲹱峾𱹲 vijayo 屹īپ ٳٲٰ Ա𱹱پ | ٲṣṭn īṣmī sarn | na ᾱīṣām īٳܳ辱 Ա𳦳峾� 쾱� ܲԲDz ǰٳܳٲⲹٳ� | ٲٳ ca viᲹ'ⲹ첹� 󲹱ٲ� 貹Ჹⲹ eveti | ٲܻ󲹲ⲹ 󲹾ṣādīⲹٱ󲹳پ | 𱹲屹 granthena ٲ𱹲ṃvԳٲԳٲ ܱ貹ٲپپṣu� śԱٴ bhūttmanyetmāna� 貹śپپ śܳپ󲹳ܲԲⲹ ñ󾱰ٱ� 岹śٲ | tatra 쾱� no Բ [Gītā 1.32] iti ś岹 | api ٰǰⲹⲹⲹ [Gītā 1.35] ٲⲹ󾱰첹ٰ첹DzDZṣālṣaṇ� ܱ貹پ�
| 󲹾ṣa� ǰٳ� śⲹ iti 屹Ի屹ṣṇܳٱṣaṇ� پپṣ� | gurukyadṛḍhaviśsalakṣaṇ� ś tūttarakye vyaktī󲹱ṣyپ, na khalu ś徱śūԲⲹⲹ ñԱ'ٲⲹ󾱰� 貹ṅg 첹ṇīt ||6||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: