Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 2.6
na ٲ屹峾� kataranno ī
ⲹ屹 jayema yadi no Ჹ� |
Ա𱹲 hat na ᾱīṣām
ٱ'ٳ� pramukhe ٲṣṭ� ||6||
The Subodhinī commentary by Śrīdhara
쾱� ca ⲹⲹⲹṅgī첹ṣy峾� ٲٳ辱 쾱첹� Ჹⲹ� 貹Ჹ ī bhavediti na ñⲹٲ ٲ na 徱ٲ徱 | etaddvayormadhye Դ'첹� katarat쾱� 峾 ī'dhikatara� ṣyīپ na 峾� | tadeva 屹ⲹ� 岹śⲹپ | ⲹ屹 ⲹ� jayema ṣy峾� yadi Դ'Աٱ Ჹ� ṣyԳīپ | jayo'pi 쾱� 첹� 첹ٲᲹⲹ貹Ჹⲹǰ 쾱� khalu ī'dhikatara� ṣyپ etanna 峾� | tadeva pakṣa屹ⲹ� 岹śⲹپ ⲹ� jayema, Դ' ete jayeyuriti | 쾱�
ca Ჹ'ⲹ첹� ٲ� 貹Ჹⲹ 𱹱ٲ Ա𱹱پ ||6||
The Gūḍhārthadīpikā commentary by Madhusūdana
nanu ṣāśaԲⲹ ṣaٰⲹ� prati niṣiddhatdyuddhasya ca vihitattsvadharmatvena yuddhameva tatra śⲹ첹ٲśṅk na caitaditi | etadapi na ī ṣaܻǰ kataranԴ'첹� īⲹ� śṣṭ | 쾱� ṣa� hiṃsāśūnyatduta ܻ� svadharmatditi | 岹� ca na vidma '辱 yuddhe ⲹ屹 ⲹ� Ჹپśī yadi Դ' jayeyurٲṣṭ� | ܲ� 峾ⲹ貹ṣo'ⲹٳǻⲹ� |
쾱� ca ٴ'辱 jayo Բ� ٲ� 貹Ჹⲹ eva | yato Իū hat īٳܳ辱 ⲹ� Ա峾� 쾱� punarviṣaupabhoktum ? ta evasthitā� ṃmܰ ٲṣṭ ṛtṣṭԻԴ īṣmṇādⲹ� sarve'pi | ٲṣādܻⲹ śṣṭٱ� na ٲⲹٳ� |
ٲ𱹲� ٲԱԲ granthena ṃsṣaԾū貹ṇādśṣaṇānܰԾ | tatra na ca ś'Գܱ貹ś峾 hat ᲹԲ ityatra ṇe hatasya 貹ṭsԲDzṣeٱǰٱ� anyacchreyo'nyadutaiva ⲹ� [KaṭhU 2.1] ٲ徱śܳپ� ś ǰṣākⲹܱ貹Բⲹٲ | ٳ峦 ٲ徱ٲ岹śⲹ iti nitityavastuviveko 岹śٲ�, na ṅkṣe Ჹⲹ� ṛṣṇeٲ[Gītā 1.32] ٰ첹岵� | api ٰǰⲹⲹⲹ [Gītā 1.35] hetorityatra ܰ쾱첹岵� | narake Ծⲹٲ� sa [Gītā 1.44] ityatra ٳūپٲ ٳ, 쾱� no Բ [Gītā 1.32] iti ٲٳ ś� | 쾱� bhogair[Gītā 1.32] iti 岹�
| yadyapyete na 貹śⲹԳپ [Gītā 1.38] ityatra ԾDz | tanme ṣeٲ� bhaved[Gītā 1.46] ityatra پپṣ� | iti ٳٳ� ṃnԲūԲ | ṃsٱ ś ǰٳ� ṣa辱 [Gītā 2.5] ityatra ṣācDZ貹ṣiٲ� ṃn� پ徱ٲ� ||6||
The Sārārthavarṣiṇ� commentary by Viśvanātha
쾱� ca gurudrohe ṛtٲ辱 mama Ჹⲹ� 貹Ჹ bhavedityapi na ñⲹٲ ٲ na ٲ徱ٲ徱 | ٲٳ辱 Դ'첹� 첹ٲᲹⲹ貹Ჹⲹǰ 쾱� khalu ī'dhikatara� ṣyپ etanna 峾� | tadeva pakṣa屹ⲹ� 岹śⲹپ ⲹ� jayema, Դ' ete jayeyuriti | 쾱� ca Ჹ'ⲹ첹� ٲ� 貹Ჹⲹ 𱹱ٲ Ա𱹱پ ||6||
The Gītābhūṣaṇa commentary by Baladeva
nanu ṣaᲹԲ� ṣaٰⲹⲹ ٲ�, ܻ� ca � ԲԲԲ辱 ṣa iti ٳٲٰ na caitaditi | eta屹ⲹ� na 峾� | ṣyܻǰ Դ'첹� kataradīⲹ� śٲٲ | hiṃsāvirahādṣa� īⲹ� svadharmatdܻ� veti, etacca na 峾� | yuddhe ⲹ� ٲṣṭn jayema te Դ' jayeyuriti |
nanu 屹ṇāṃ ṣṭ� ca 峾𱹲 vijayo 屹īپ ٳٲٰ Ա𱹱پ | ٲṣṭn īṣmī sarn | na ᾱīṣām īٳܳ辱 Ա峾� 쾱� ܲԲDz ǰٳܳٲⲹٳ� | ٲٳ ca viᲹ'ⲹ첹� ٲ� 貹Ჹⲹ eveti | ٲܻⲹ ṣādīⲹٱپ | 𱹲屹 granthena ٲ𱹲ṃvԳٲԳٲ ܱ貹ٲپپṣu� śԱٴ bhūttmanyetmāna� 貹śپپ śܳپܲԲⲹ ñٱ� 岹śٲ | tatra 쾱� no Բ [Gītā 1.32] iti ś岹 | api ٰǰⲹⲹⲹ [Gītā 1.35] ٲⲹ첹ٰ첹DzDZṣālṣaṇ� ܱ貹پ�
| ṣa� ǰٳ� śⲹ iti 屹Ի屹ṣṇܳٱṣaṇ� پپṣ� | gurukyadṛḍhaviśsalakṣaṇ� ś tūttarakye vyaktīṣyپ, na khalu ś徱śūԲⲹⲹ ñԱ'ٲⲹ� 貹ṅg 첹ṇīt ||6||
__________________________________________________________