Essay name: Ahara as depicted in the Pancanikaya
Author:
Le Chanh
Affiliation: Savitribai Phule Pune University / Department of Sanskrit and Prakrit Languages
This critical study of Ahara (“food�) explores its significance in Buddhism, encompassing both physical and mental nourishment. The Panca Nikaya, part of the Sutta Pitaka, highlights how all human problems, including suffering and happiness, are connected to Ahara. Understanding this concept is crucial for comprehending and alleviating suffering, aiming for a balanced, enlightened life.
Appendix 1 - Buddha's teachings on Ahara (Pali texts and English translations)
21 (of 38)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
318
"Ko ca, bhikkhave, āhāro anuppannassa vā byāpādassa uppādāya, uppannassa
và byāpādassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave, patighanimittam . Tattha
ayonisomanasikārabahulīkāro � ayamāhāro anuppannassa vā byāpādassa uppādāya,
uppannassa vā byāpādassa bhiyyobhāvāya vepullāya.
"Ko ca, bhikkhave, āhāro anuppannassa va thinamiddhassa uppādāya, uppannassa vā
thinamiddhassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave, arati tandi vijambhitā bhattasammado
-
cetaso ca līnattam. Tattha ayonisomanasikārabahulīkāro ayamāhāro anuppannassa vā
thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya.
"Ko ca, bhikkhave, āhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa
và uddhaccakukhuccassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave, cetaso avipasamo. Tattha
ayonisomanasikārabahulīkāro � ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya,
uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.
-
“Ko ca, bhikkhave, āhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā
vicikicchāya bhiyyobhāvāya vepullāya? Atthi, bhikkhave, vicikicchātthānīyā dhammā.
Tattha ayonisomanasikārabahulīkāro ayamāhāro anuppannāya vā vicikicchāya
-
uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya.
-
"Ko ca, bhikkhave, āhāro anuppannassa vā satisambojjhangassa uppādāya,
uppannassa và satisambojjhangassa bhāvanāya pāripūriyā? Atthi, bhikkhave,
satisambojjhangatthānīyā dhamma. Tattha yonisomanasikārabahulīkāro � ayamāhāro
anuppannassa vā satisambojjhaṃgassa uppādāya, uppannassa vā satisambojjhangassa
bhāvanāya pāripuriya.
"Ko ca, bhikkhave, āhāro anuppannassa vā dhammavicayasambojjhangassa
uppādāya, uppannassa vā dhammavicayasambojjhangassa bhāvanāya pāripūriyā? Atthi,
bhikkhave, kusalakusala dhammāsāvajjānavajjā dhamma hīnapanita dhamma
īԲ貹ṇīt
kanhasukkasappatibhāgā dhammā. Tattha yonisomanasikārabahulīkāro ayamāhāro
anuppannassa να dhammavicayasambojjhangassa uppādāya, uppannassa
dhammavicayasambojjhangassa bhāvanāya pāripūriyā.
-
να
"Ko ca, bhikkhave, āhāro anuppannassa vā vīriyasambojjhangassa uppādāya,
uppannassa và viriyasambojjhangassa bhāvanāya pāripūriyā? Atthi, bhikkhave,
ārambhadhātu nikkamadhātu parakkamadhātu. Tattha yonisomanasikārabahulīkāro
ayamāhāro anuppannassa vā vīriyasambojjhangassa uppādāya, uppannassa να
viriyasambojjhangassa bhāvanāya paripuriyā.
-
