Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 15 (1911)
65 (of 325)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
End.
Colophon.
( 10 )
व्यापक चितय� कृत्वा प्राणायामवयं तथ� �
प्रणवाद्यशतं जम्म� महावाक्य� तत� पठेत� �
प्रणवस्य जपस्तत्र प्राणायामत्रयं तत� �
समर्पण� जपस्या� प्राणायामचयं तत� �
ऋष्यादिपूजनं कृत्वा विष्णु� ध्यायेदनन्यधौः �
संचारमुद्रया भूयः [vyāpaka citaya� kṛtvā prāṇāyāmavaya� tathā |
praṇavādyaśata� jammā mahāvākya� tata� paṭhet ||
praṇavasya japastatra prāṇāyāmatraya� tata� |
samarpaṇa� japasyātha prāṇāyāmacaya� tata� |
ṛṣyādipūjana� kṛtvā viṣṇu� dhyāyedananyadhau� |
saṃcāramudrayā bhūya� ] xx त्यासनशोधनम् �
दशाभिमन्त्रितजज्ञेस्तत� गुर्व्वादिवन्दनम� �
लब्ब� लडेन मनसा पठेद्वेदान्तवार्तिकम� �
इत� श्रपरमहं� परिव्राजकाचार्� श्री शङ्करभगवत् पूज्यपादशियोटक�-
चाय्र्य्यविरचितानुडा� पद्धति� समाप्त� �
श्रौरस्तामलकेनेव वेदान्तज्ञानचक्षुष� �
यतोम� हितकामेन रचित� कारिकाबल� �
विषय� � पतौनां देनिककर्तव्यकर्मनिरूपणम् �
[tyāsanaśodhanam |
daśābhimantritajajñestato gurvvādivandanam |
labbā laḍena manasā paṭhedvedāntavārtikam ||
iti śraparamahaṃsa parivrājakācārtha śrī śaṅkarabhagavat pūjyapādaśiyoṭakā-
cāyryyaviracitānuḍāna paddhati� samāptā ||
śraurastāmalakeneva vedāntajñānacakṣuṣ� |
yatomā hitakāmena racitā kārikābalau ||
viṣaya� | pataunā� denikakartavyakarmanirūpaṇam |
] No. 13. ष्यन्तःकरणप्रबोधविवृति� � [ṣyantaḥkaraṇaprabodhavivṛti� | ] Substance, country-made paper,
15 x 6 inches. Folia, 10. Lines, 16 on & page. Extent, 250 clokns.
a
Character, Nāgara. Date P Place of deposit, Benares City, late
Hariscandra Babu. Appearance, old. Prose. Correct.
Beginning.
End.
भौगोषौमा� नम� �
दर्शयेत् स्वस्य सौभाग्यं खोयाना� भक्तिवत् [bhaugoṣaumāya nama� |
darśayet svasya saubhāgya� khoyānā� bhaktivat ] + � �
स्वमनोबोधवाक्यान� प्रकटौलतवान् प्रभुः �
प्रथम्� पिपादानं चिन्तिताधिकदायकम� �
यमनोबोधकाचाय्यैवचो व्याख्यातुमुद्यत� �
इत� श्रपिपादान परागधनिन� मय� �
श्रवज्ञभविरचित� विहत� � पूर्वतामियात� �
अर्पित� श्रीमदाचाय्यंपदानेषु मय� स्वत� �
वेमे� उतरुत्योऽस्म� इत� मे निश्चिता मतिः �
[ca |
svamanobodhavākyāni prakaṭaulatavān prabhu� ||
prathamya pipādāna� cintitādhikadāyakam |
yamanobodhakācāyyaivaco vyākhyātumudyata� |
iti śrapipādāna parāgadhaninā mayā |
śravajñabhaviracitā vihati | pūrvatāmiyāt ||
arpitā śrīmadācāyyaṃpadāneṣu mayā svata� |
vemeva utarutyo'smi iti me niścitā mati� |
]
