Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 15 (1911)
317 (of 325)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Colophon.
( 262 )
इन्तेषां � सत� [inteṣāṃ sa satai] + + र्निजगुरुव्याख्यान वैतस्मृतैः
येऽन्येषां गुणविष्टमप� परां प्रीति� यय� नौमि तान् � ( [rnijaguruvyākhyāna vaitasmṛtai�
ye'nyeṣāṃ guṇaviṣṭamapi parā� prīti� yayau naumi tān || (] ?)
चक्र� श्रीनरसिंहभूपतिलकस्याम्भोधिमध्ये मय�
कालेनापि कृता यथायथमित� टौका मतां प्रीतय� (�) �
अस्यां यद्यदलेख� विभ्रमवशाद� वा सम्भ्रमाद् वा भ्रमात�
शोध्यं तत्तदमेध्यमे� निपुणैर्याचे नत� माञ्जलिः �
इत� श्रीपुरुषोत्तममिश्रविरचिता हंमदूतटौका समाप्त� �
विषय� � हंसदूनव्याख्या �
[cakre śrīnarasiṃhabhūpatilakasyāmbhodhimadhye mayā
kālenāpi kṛtā yathāyathamiti ṭaukā matā� prītaye (1) |
asyā� yadyadalekhi vibhramavaśād vā sambhramād vā bhramāt
śodhya� tattadamedhyameva nipuṇairyāce nata� māñjali� ||
iti śrīpuruṣottamamiśraviracitā haṃmadūtaṭaukā samāptā |
viṣaya� | haṃsadūnavyākhyā |
] No. 354
हनूमत्कवचं� [ūٰ첹 ] Substance, country-made paper, 15 × 3
inches. Folia, 2. Lines, 5 on a page. Extent, 30 slokas. Character,
Bengali. Date ? Place of deposit, Zilla Medinipura, Post Gadretā,
grāma Khunveda, Babu Vaikunthanātha Cakravarti. Appearance, fresh.
Verse. Correct
Beginning.
End.
Colophon.
� उनूमते नम� � ब्रह्मोवाच �
अस्य श्रीहनुमत्कवचस्य ब्रह्मष्टषिग्नुष्टुप्छन्दो हनुमान
परमात्मा देवत� मारुतात्मज इतिवोज� अञ्जनावनुरितिशक्तिरात्मन� सक-
लार्थमिदये विनियोगः
ध्यायेद्वालदिवाकरद्युतिनिभ� देवारिदर्पापचं
देवेन्द्रप्रतिमं प्रशस्तयशस� देदीप्यमान� रुचा �
सुग्रीवादिसमस्तवानरयुत� सुव्यक्ततत्वप्रियं
संहतारुणन्नोचन� पवनज� पीताम्बरालङ्कृ� �
उनूमान� पूर्व्वत� पातु दक्षिण� पवनात्मज� �
पातु प्रतौयामतः पातु सागरपारग� � इत्याद� �
यो वारा� निधिमन्पपचन्नमिवोजङष्य प्रतापान्वित�
वैदेौध� शोकत� पड़रण� वैकुण्ठभक्तप्रिय�
अताद्यूर्ध्न� तरात्तमेश्वर महादर्पापहार� रण�
सोऽय� वानरपुङ्गवोऽवत� मद� चास्मान् सभौरात्मजः �
इत� ब्रह्माण्डपुराणे हनुमत्कवचं समाप्तम् �
विषय� � उन्मनः कवचकथन�
[o� unūmate nama� | brahmovāca |
asya śrīhanumatkavacasya brahmaṣṭaṣignuṣṭupchando hanumāna
paramātmā devatā mārutātmaja itivoja� añjanāvanuritiśaktirātmana� saka-
lārthamidaye viniyoga�
dhyāyedvāladivākaradyutinibha� devāridarpāpaca�
devendrapratima� praśastayaśasa� dedīpyamāna� rucā |
sugrīvādisamastavānarayuta� suvyaktatatvapriya�
saṃhatāruṇannocana� pavanaja� pītāmbarālaṅkṛta ||
unūmān pūrvvata� pātu dakṣiṇe pavanātmaja� |
pātu pratauyāmata� pātu sāgarapāraga� || ityādi |
yo vārā� nidhimanpapacannamivojaṅaṣya pratāpānvito
vaideौdhana śokatā paड़raṇo vaikuṇṭhabhaktapriya�
atādyūrdhni tarāttameśvara mahādarpāpahārau raṇe
so'ya� vānarapuṅgavo'vatu madā cāsmān sabhaurātmaja� |
iti brahmāṇḍapurāṇe hanumatkavaca� samāptam ||
viṣaya� | unmana� kavacakathana�
]
