Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 15 (1911)
259 (of 325)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
( 204 )
No. 277. वृषोत्सर्गकौमुदी [ṛṣdzٲ첹ܻܳī ] by सिद्धान्तवागीशभट्टाचार्य्यं � [siddhāntavāgīśabhaṭṭācāryya� | ] Substance,
country-made_paper, 14 x 4 inches. Folin, 97. Lines, 6 on a page.
Extent, 1740 slokas. Character, Bengali. Date ? Place of deposit,
Zilla Mayamanring, Pargnā Atija, Post Jāmurki, Grāma Halaliya,
Papdita Gurudasa Vidyaratna. Appearance, tolerable. Prose and Verse .
Generally correct.
Beginning.
� नम� गणेशाय �
स्वल्पमात्स्यं भविष्यच्� पारस्करागमादिक� �
ज्ञात्वा करोत� वागीशो दृषोत्सर्गस्� कौमुदी� �
अथ दृषलक्षण� � तत्र मात्स्� �
धेनुमादौ परीक्षे� सुमौला� लक्षणान्विता� �
सन्यामपरिशिष्टां जीववत्मामरोगियों �
तस्याः सुतं परीक्षे� वृषभ� लक्षणान्वितं �
[o� namo gaṇeśāya |
svalpamātsya� bhaviṣyacca pāraskarāgamādika� |
jñātvā karoti vāgīśo dṛṣotsargasya kaumudī� |
atha dṛṣalakṣaṇa� | tatra mātsya |
dhenumādau parīkṣeta sumaulā� lakṣaṇānvitā� |
sanyāmapariśiṣṭā� jīvavatmāmarogiyo� ||
tasyā� suta� parīkṣeta vṛṣabha� lakṣaṇānvita� |
] M
उन्न� स्कन्धककुद्मषु प्ता� मूलभूषित� � इत्याद� �
[unnata skandhakakudmaṣu ptāṅa mūlabhūṣita� | ityādi |
] NO
End: कपिलाय� चभाव� अन्याप� धेनुर्देया �
तब
एतदुगो रोममम्मितवत्मराव विशस्वर्� प्राप्ति� फल� �
सर्व्वमन्यत्
समान� � मातात्त्रावाभावे कुणभाक्ष स्वोत्सृज्� दद्यात� � तत� म्रय-
यंदानमच्छिद्रा� धारणचेति �
सशास्त्रमकलेतर विद्या- पारगी गुरुसमी गुरुमद्य� �
पन्यमे� मनिग� शिवार्थक� कामरूपपतिपखिनोऽकरोत् �
[kapilāyā cabhāve anyāpi dhenurdeyā |
taba
etadugo romamammitavatmarāva viśasvarga prāpti� phala� |
sarvvamanyat
samāna� | mātāttrāvābhāve kuṇabhākṣa svotsṛjya dadyāt | tata� mraya-
yaṃdānamacchidrāva dhāraṇaceti |
saśāstramakaletara vidyā- pāragī gurusamī gurumadye |
panyamena maniga� śivārthaka� kāmarūpapatipakhino'karot |
] Colophon.
इत�
श्रौमहामहोपाध्या� जगद्गुरुश्री सिद्धान्तवागीशभट्टाचार्य्यविरचिता
वृषोत्सर्गको मुदौ समाप्त� �
� शिवा� नम� �
विषय� � एषोत्सर्� कर्त्तव्यकम्र्मनिरूपणं � तब टपलक्ष� वत्सतरी लक्षणय� पल लयकथनं �
दृषलक्षणवत्सतरौलक्षणयूपलचणकथनं
एषोत्सर्� सुवर्णमानष्टषोत्सर्ग देशनिरूपणं � पृषोत्सर्गव्यवस्था निरुपण� � दृषोत्सर्गाधिकारिनिर�-
पर्व � मष्टपच्चटषाधिवामादिनिरूपणं � वथ टषोत्सर्� प्रणालीकथनं � पृषोत्मस्य� यं
पन्य� अन्यप्रकार एव� बहुदेशीयात् प्रचलि� सायं कामरूपप्रदेश� (वासामे) � पारस्करादिनाना-
प्राचीनत� धन्यमवन्तम्व� विनिम्मितोऽय� पन्य� � पाश्चात्� पद्दति नामक प्राचीने� � अन्यथावत-
म्बितोऽय |
[iti
śraumahāmahopādhyāya jagadguruśrī siddhāntavāgīśabhaṭṭācāryyaviracitā
vṛṣotsargako mudau samāptā ||
o� śivāya nama� |
viṣaya� | eṣotsarga karttavyakamrmanirūpaṇa� | taba ṭapalakṣaya vatsatarī lakṣaṇayū pala layakathana� |
ṛṣṣaṇaٲٲܱṣaṇaū貹ṇa첹ٳԲ�
eṣotsarga suvarṇamānaṣṭaṣotsarga deśanirūpaṇa� | pṛṣotsargavyavasthā nirupaṇa� | dṛṣotsargādhikārinirū-
parva | maṣṭapaccaṭaṣādhivāmādinirūpaṇa� | vatha ṭaṣotsarga praṇālīkathana� || pṛṣotmasyā ya�
panyā anyaprakāra eva� bahudeśīyāt pracalita sāya� kāmarūpapradeśe (vāsāme) | pāraskarādinānā-
prācīnatama dhanyamavantamvā vinimmito'ya� panya� | pāścātya paddati nāmaka prācīneta ra anyathāvata-
mbito'ya |
]
