Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 15 (1911)
238 (of 325)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
End.
Colophon.
( 183 )
इत� श्रीकुशिककुलतिलकगोविन्दराजविरचित� श्रीरामायणभूषण� अयोध्य�-
काण्डव्याख्यान� पीताम्बराख्यान� प्रथमः सर्ग� �
यवीयस� कनिष्ठमहिष� नत� वा मध्यमाजातेत्यच मध्यमा सर्व्व राजपन्त्�-
पेक्षय� देवाभिपन्न� देवाभीष्टा तथ� प्रभाव� तादृशप्रभावयक्तं अप्रति-
हतप्रभावमित्यर्थ� �
इत� श्रौपौताम्वर� द्वादश� सर्ग� �
विषय� � रामायणस्� व्याख्यानम� �
[iti śrīkuśikakulatilakagovindarājaviracite śrīrāmāyaṇabhūṣaṇe ayodhyā-
kāṇḍavyākhyāne pītāmbarākhyāne prathama� sarga� |
yavīyasau kaniṣṭhamahiṣau nate vā madhyamājātetyaca madhyamā sarvva rājapantya-
pekṣayā devābhipannā devābhīṣṭā tathā prabhāva� tādṛśaprabhāvayakta� aprati-
hataprabhāvamityartha� |
iti śraupautāmvare dvādaśa� sarga� |
viṣaya� | rāmāyaṇasya vyākhyānam |
] No. 244. रामोत्तरतापनोटोक�, सुधा � [rāmottaratāpanoṭokā, sudhā | ] By भट्टमहासुकुलसूरि � [bhaṭṭamahāsukulasūri | ] Sub-
stance, country-made paper, 1x5 inches. Folia, 18. Lines, 20 on a
page. Extent, 1080 slokas. Character, Bengali. Date
? Place
of deposit, Rājguru's Matha, Ganesamahalla, Benares City. Appear-
ance, very old. Prose. Correct.
Beginning.
End.
� रामा� नम� �
अन्तर्यामिणमात्मानमम्टतं ब्रह्म निर्मल� �
यत्साक्षादपरोक्षाच तं श्रीरामं भन� (...) सा �
वृहस्पतिरुवा� याज्ञवल्कामित्याद्याथर्वपररस्यस्था श्रीरामोत्तरतापन�-
योपनिषत् तस्यायमल्पाक्षरव्याख्य� प्� (...)यत� �
यो विमुक्तमितौत�, एतत् चेचदर्शनेनाप� यद� जन्मान्तरिता इत�
जन्मभिरन्तरिता अनेकजन्मलत� दोषा � स्पृशन्त�, तद� कि� वक्तव्�
उपासनाया� कृतायामिति इतिशब्दो ब्रह्मज्ञानोपदेशसमाप्त� �
यद्याख्यात� मय� किच्चित् खौयबोधानुसारतः �
तं चन्तव्यं बुधै� शुद्धैरे� वडोञ्चलिर्मय� �
श्रीमदत्रभवद्भट्टमहासुकुलवरिकतायां श्रीरामोत्तरतापनोटीकाया� सुधा-
ख्याया� चतुर्थकण्डिक� समाप्त� �
[o� rāmāya nama� |
antaryāmiṇamātmānamamṭata� brahma nirmala� |
yatsākṣādaparokṣāca ta� śrīrāma� bhane (...) sā |
vṛhaspatiruvāca yājñavalkāmityādyātharvapararasyasthā śrīrāmottaratāpanau-
yopaniṣat tasyāyamalpākṣaravyākhyā pra (...)yate |
yo vimuktamitauti, etat cecadarśanenāpi yadā janmāntaritā iti
janmabhirantaritā anekajanmalatā doṣ� na spṛśanti, tadā ki� vaktavya
upāsanāyā� kṛtāyāmiti itiśabdo brahmajñānopadeśasamāptau |
yadyākhyāta� mayā kiccit khauyabodhānusārata� |
ta� cantavya� budhai� śuddhaireṣa vaḍoñcalirmayā ||
śrīmadatrabhavadbhaṭṭamahāsukulavarikatāyā� śrīrāmottaratāpanoṭīkāyā� sudhā-
khyāyā� caturthakaṇḍikā samāptā |
] Colophon.
विषय� � श्रीरामोत्तर - तापनी व्याख्या .
-
[viṣaya� | śrīrāmottara - tāpanī vyākhyā .
-
] ן
