Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 14 (1904)
97 (of 310)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
( 94 )
No. 145. देवीमाहात्म्यटीका ( स्लोकार्थदीपिका ) [devīmāhātmyaṭīkā ( slokārthadīpikā ) ] By केवल . [kevala . ] Substance,
country-made paper, 13 x 4 inches. Folia, 5. Lines, 9 on a page.
Extent, 140 çlokas. Character, Bengali. Date ? Place of deposit,
Zilla Midnapur, Post Garbetā, Grāma Bhaṭṭagrām, Pandit Rāmahridaya
Bhattācāryya. Appearance, tolerable. Verse Correct.
Beginning.
End.
श्रीश्रीहरिः शरणम� �
या बालिका प्रतिग्टहे जननी कुलश्री
र्या पञ्चमौप्रभृतयः शिवसेविताङघ्रि� �
या जिष्णु-विष्णु-नलिनौभ�-भक्त�-तुष्टा
सा मा� पुनातु सततं चिदशैकमाना �
भगवत� तव लौला मामनाथ� प्रतप्तं
ग्रसति यद� जगत्या� का त्वदन्या ममास्त� �
च्यनुदिनमनुभक्तः कर्म्मपाशावकाश-
स्त्रिभुवनन्टपलक्ष्मी� त्वामह� चिन्तयाम� �
[śrīśrīhari� śaraṇam ||
yā bālikā pratigṭahe jananī kulaśrī
ryā pañcamauprabhṛtaya� śivasevitāṅaghri� |
yā jiṣṇu-viṣṇu-nalinaubhava-bhakti-tuṣṭā
sā mā� punātu satata� cidaśaikamānā ||
bhagavati tava laulā māmanātha� pratapta�
grasati yadi jagatyā� kā tvadanyā mamāsti |
cyanudinamanubhakta� karmmapāśāvakāśa-
stribhuvananṭapalakṣmī� tvāmaha� cintayāmi ||
] nodgofob
जीवो जौवं प्रा� देहप्रभेदात् कस्त्व� विप्रो ब्रूहि तत्व� श्रुतेस्त्वम� �
जौवोद्धारः कर्म्मस्वत्रादनित्यात् तन्म� मिथ्या वाक्चय� कि� श्टणोष� �
अथ कि� नत्युपदेशात् कलुषाकुल� स्त्रीकेवल� स्तौति �
ब्रह्मणविष्णुजननी� सृष्टिस्थित्यन्तकारिणीम् �
स्वर्गापवर्गदा� नित्या� भज� लिङ्गानुरूपिणौम् �
पुण्यान्यनेकान� भवन्ति भूमौ तेषा� प्रशस्ता� स्तुतय� शुभाख्या� �
सा त्वं स्तुतीना� प्रवराहि चण्डी यस्याः सुपाठात् सकलार्थसिद्धिः �
श्रीदुर्गाचरणाम्भोजं स्मरता� [jīvo jauva� prāha dehaprabhedāt kastva� vipro brūhi tatva� śrutestvam |
jauvoddhāra� karmmasvatrādanityāt tanme mithyā vākcaya� ki� śṭaṇoṣi ||
atha kila natyupadeśāt kaluṣākula� strīkevala� stauti |
brahmaṇaviṣṇujananī� sṛṣṭisthityantakāriṇīm |
svargāpavargadā� nityā� bhaje liṅgānurūpiṇaum ||
puṇyānyanekāni bhavanti bhūmau teṣāṃ praśastā� stutaya� śubhākhyā� |
sā tva� stutīnā� pravarāhi caṇḍī yasyā� supāṭhāt sakalārthasiddhi� ||
śrīdurgācaraṇāmbhoja� smaratāma] �ङ्घ्रिसेविना |
द्विजानाञ्चै� माहात्माप्रकाश� क्रियत� मय� �
नत्व� विनोदं सकलगुणवतामपि सन्तोषशीलं [ṅghrisevinā |
dvijānāñcaiva māhātmāprakāśa� kriyate mayā ||
natvā vinoda� sakalaguṇavatāmapi santoṣaśīla� ] ?
श्रीगोपालं प्रणम्� प्रकटितरचनाशालिन� नौमि धौरं �
ये चान्ये वा सुपुण्या द्विजकुलमुकुटास्तानह� दण्डपातै
र्युस्माकं पादरेणुः प्रचुरकरुणया रक्षणौयो रसायाम� �
चण्डी गुप्तार्थभावार्थ� शब्दार्थश्चापि कुत्रचित� �
प्रकाश्यते पूर्व्वटीकाकाराज्ञाकारिणानिशम� � इत्याद� �
इत� मार्कण्डेयपुराणे इत्याद� चूर्णकस्� [śrīgopāla� praṇamya prakaṭitaracanāśālina� naumi dhaura� |
ye cānye vā supuṇyā dvijakulamukuṭāstānaha� daṇḍapātai
ryusmāka� pādareṇu� pracurakaruṇayā rakṣaṇauyo rasāyām ||
caṇḍī guptārthabhāvārtho śabdārthaścāpi kutracit |
prakāśyate pūrvvaṭīkākārājñākāriṇāniśam || ityādi |
iti mārkaṇḍeyapurāṇe ityādi cūrṇakasya ] !
स्वरूप योग्यमाहात्मप्रादूर्द्धमासीद् बधादिक� �
[svarūpa yogyamāhātmaprādūrddhamāsīd badhādika� |
] codqolo's
