Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 14 (1904)
219 (of 310)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Beginning.
End.
Colophon.
विषय� �
( [viṣaya� |
( ] 170 )
� परमदेवतायै नम� �
ईश्व� उवाच �
रुद्राक्षस्य फल� वक्ष्य� चिषु लोकेषु विश्रुतं �
लक्ष� सन्दर्शनात� पुष्यं स्पर्शनात् कोटिरुच्यत� �
दशकोटिसम� पुण्यं धारणाल्लभत� नर� [o� paramadevatāyai nama� |
īśvara uvāca |
rudrākṣasya phala� vakṣye ciṣu lokeṣu viśruta� |
lakṣa� sandarśanāt puṣya� sparśanāt koṭirucyate ||
daśakoṭisama� puṇya� dhāraṇāllabhate nara� ] 1
दशकोटिसहस्राणि दशकोटिशतान� � �
जपित्व� तु लभेत� पुण्यं नात्� कार्य्या विचारण� �
हस्त� वाहौ तथ� कण्ठ� मूर्ध्नि रुद्राक्षधारणात् �
अवध्यः सर्व्वभूताना� रुद्रवद् विहरेद� भुवि �
देवासुराणा� सर्व्वेषां वन्दनीयो यथ� शिवः �
उच्छिष्ठ� वा विकर्म्मस्यो युक्तो वा सर्व्वपातकैः �
मुच्यत� सर्व्वपापेभ्यो रुद्राक्षधारणान्नर� �
रुद्राक्� कण्ठमाश्रित्� वापि वा म्रियत� यद� �
मोयं रुद्रत्वमाप्नोति कि� पुनर्मानवादय� � इत्याद� �
अत� पर� मुखाधिक्यं यद्राक्ष� लभते यद� �
फलमेतद्भृश� देवि लभते नात्� संशय� �
विना मन्त्रेण यो धत्त� रुद्राक्षं भुवि मानव� �
� याति [daśakoṭisahasrāṇi daśakoṭiśatāni ca ||
japitvā tu labhet puṇya� nātra kāryyā vicāraṇ� ||
haste vāhau tathā kaṇṭhe mūrdhni rudrākṣadhāraṇāt |
avadhya� sarvvabhūtānā� rudravad vihared bhuvi ||
devāsurāṇāṃ sarvveṣāṃ vandanīyo yathā śiva� |
ucchiṣṭho vā vikarmmasyo yukto vā sarvvapātakai� ||
mucyate sarvvapāpebhyo rudrākṣadhāraṇānnara� ||
rudrākṣa kaṇṭhamāśritya vāpi vā mriyate yadi |
moya� rudratvamāpnoti ki� punarmānavādaya� | ityādi |
ata� para� mukhādhikya� yadrākṣa� labhate yadi |
phalametadbhṛśa� devi labhate nātra saṃśaya� ||
vinā mantreṇa yo dhatte rudrākṣa� bhuvi mānava� |
sa yāti ] x X
यत� पर� खण्डित� ) �
-
रुद्राक्षधारणे� फलाद� कथनम� �
[yata� para� khaṇḍita� ) ||
-
rudrākṣadhāraṇena phalādi kathanam |
] x
monigalee
No. 258. लक्षणमञ्जरी .
[lakṣaṇamañjarī .
] By गङ्गेश .
[gaṅgeśa .
] paper, 14x3 inches. Folia, 4.
Substance,
country-made
Lines, 6 on a page. Extent, 95 slokas.
Character, Bengali. Date ? Place of deposit, Dinājpur, Babu
Girishchandra Cakravarti. Appearance, tolerable. Prose. Correct.
Beginning.
� नम� गणेशाय �
बत्व� गुरूपदाम्भोज� पर� ब्रह्मखरूपकं �
क्रियत� लक्षणमञ्जरी गङ्गेथेन � धीमत� �
[o� namo gaṇeśāya ||
batvā gurūpadāmbhoja� para� brahmakharūpaka� |
kriyate lakṣaṇamañjarī gaṅgethena ca dhīmatā ||
]
