Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 13 (1898)
69 (of 271)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
( 63 ) वाणौति वेदवचनान� वदन्ति देवी� यामात्मयोनिग्गृहिणी� हृदय� स्मरन्ति � यचिन्तया सकलशास्त्रकृतो भवन्ति नामानतोऽस्मि सततं प्रणतेष्टदाचीम् � दुरन्तसंसारमहाम्बुराशे� समुद्धृत� ये� दयालुनाहम् � महत्तम� तं पुरुषोत्तम� श्री- स्वयंप्रकाशं गुरुमानतोऽस्मि � नामानि रूपाणि निरस्य वेदो यद्दोष येन्नित्यनिरस्तमोहम् � साक्षिस्वरूप� परिपूर्णरू�- मद� तदेवास्म� विमुक्तगम्यम� � अन्तवाक्यं टीकाया� � पूर्णेति � पूर्णः अपरिच्छिन्नः सत्यात्म� कालत्रयावाधि�- स्वरूप� संवित् श्चिद्रूपः सुखतमु� सुखखरूपः बसङ्गोयं पुरु� इत्याद�- श्रुत्या कर्तृत्वादिसर्व्वसंसारवर्जित� वात्माचमित्यनुभवामीत्यर्थ� � भिन्�- तय� स्खेष्टदेवतामप� � पश्यामीत्या� यदुकुलेत� � नच हेतुमा� पर�- सुखेति � उपासकाना� हाईस्य तमसो विनिवर्तकम� � श्रीकृष्णस्य गलेऽद्वैतचिन्ताकौस्तुभमर्पितम् � अध्यारोपापषादोन्नमृदितजडतनुद्वैतहेतु� परात्म� [vāṇauti vedavacanāni vadanti devī� yāmātmayoniggṛhiṇīṃ hṛdaye smaranti | yacintayā sakalaśāstrakṛto bhavanti nāmānato'smi satata� praṇateṣṭadācīm || durantasaṃsāramahāmburāśe� samuddhṛto yena dayālunāham | mahattama� ta� puruṣottama� śrī- svayaṃprakāśa� gurumānato'smi || nāmāni rūpāṇi nirasya vedo yaddoṣa yennityanirastamoham | sākṣisvarūpa� paripūrṇarūpa- mada� tadevāsmi vimuktagamyam || antavākya� ṭīkāyā� | pūrṇeti | pūrṇa� aparicchinna� satyātmā kālatrayāvādhita- svarūpa� saṃvit ścidrūpa� sukhatamu� sukhakharūpa� basaṅgoya� puruṣa ityādi- śrutyā kartṛtvādisarvvasaṃsāravarjita� vātmācamityanubhavāmītyartha� | bhinna- tayā skheṣṭadevatāmapi na paśyāmītyāha yadukuleti | naca hetumāha parama- sukheti || upāsakānā� hāīsya tamaso vinivartakam | śrīkṛṣṇasya gale'dvaitacintākaustubhamarpitam || adhyāropāpaṣādonnamṛditajaḍatanudvaitahetu� parātmā ] 1 नै� गम्य�
... ... || ( [naika gamya�
... ... || (] ?)
इत� श्रीमत्परमहंसपरिव्राजकाचार्य्य- श्रीमत� स्वयंप्रकाशानन्दसरस्वती पू
पूज्� -
पादशिष्यभगवदानन्दसरस्वतीमुनि चूडामणिविरचिते तत्त्वानुसन्धानव्याख्यान�-
द्वितचिन्त� कौस्तुभे चतुर्थ� परिच्छेद� � समाप्तोयम् �
विषय� � मूलस्य � इत� प्रथमः परिच्छेद� � टीकाया� � इत� श्रीमत्परमहंसपरि-
ब्राजकाचाय्र्य्य-श्रौमत्स्वयंप्रकाशानन्� सरखत� पूष्यपादशिष्� भगवन्महादेवानन्द सरखतीमुमिविरचित�
तत्त्वानुसन्धानव्याख्यानेऽद्वै� कौस्तुभे प्रथमः परिच्छेद� समाप्त� � मूलस्य � इत� द्वितीयः पर�-
च्छेदः � टीकाया� � इत� ...... द्वितीयः परिच्छेद� समाप्त� � मूस्तस्य � इत� तृतीयः
[iti śrīmatparamahaṃsaparivrājakācāryya- śrīmat svayaṃprakāśānandasarasvatī pū
pūjya -
pādaśiṣyabhagavadānandasarasvatīmuni cūḍāmaṇiviracite tattvānusandhānavyākhyāne-
dvitacintā kaustubhe caturtha� pariccheda� | samāptoyam ||
viṣaya� | mūlasya | iti prathama� pariccheda� | ṭīkāyā� | iti śrīmatparamahaṃsapari-
brājakācāyryya-śraumatsvayaṃprakāśānanda sarakhato pūṣyapādaśiṣya bhagavanmahādevānanda sarakhatīmumiviracite
tattvānusandhānavyākhyāne'dvaita kaustubhe prathama� pariccheda� samāpta� | mūlasya | iti dvitīya� pari-
ccheda� | ṭīkāyā� | iti ...... dvitīya� pariccheda� samāpta� | mūstasya | iti tṛtīya�
]
