365bet

Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 13 (1898)

Page:

230 (of 271)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 230 has not been proofread.

End. Colophon. ( 198 ) तथ� मनुः � शुद्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः � वैश्यः पञ्चदशाचेन शूद्रो मासे� शुद्यत� � ब्रह्मपुराणे � शौचाशौचं प्रकुर्व्वीरन� शूद्रवद्वर्णसङ्गरा� � वर्णसङ्करा चपलट- वर्णेन उत्कृष्टवर्णस्त्रीषु जाता इत� रुद्रधरः � एतेन जननमरणाशौच� ब्राह्मणानां दशाहेन शौचं शूद्राणा� मासाशौचं वर्णसङ्कराणामप� मासा - शौचं बोद्धव्य� � शुद्धिस्तावदखि� विहितधम्र्माधिकारोपपादको धर्मविशेषः � अशुद्विस्त� तद्विरोषी धर्मविशेषः � सपिण्डजन्मादिनिमित्त� इत� रुद्रधरः � तन्न महापातकादौ चतादिजन्याशौचे चातिव्याप्ति� � तत्र उभयसाध�- रणाशौचलक्षणन्त� स्वनिमित्तव्यधिकरणत्वे सत� सन्ध्याद्युपयोगविरोधिधर्� त्� मिति गुरव� � निमित्तव्यधिकरणत्व� निमित्तसम्बन्धिशरौरान्यशरीरावच्छिन्न�- धिकरणत्वमिति � अत� � पानकिस्पर्शजन्� संस्कारनिमित्ताधिकरणशरीरा- नधिकरणेऽनिव्याप्ति� � नापि महापातके चत� चातिव्याप्तिरिति � इत्याद� � नन� तकान्तादित्यत्� वनकानामशौचानामन्तो दिवस इत� वा तक स्यान्तो विनाशौ यस्मादित� वा सुतकस्यान्तो वा यस्मिन्नित्यर्थः � वाद्ये तक प्रथमदिनाप्रसिद्यान्तत्वात� निरूपणात� सद्य� शौचदिनासंग्रहः � द्वितीयेऽप� तथ� सद्य� शौचे तद्दिन एवाणौचनाशोत्पत्तिः � तत्परदिन� � यतस्तृनौये दशमदिनाद्यसंग्रह� � सद्य� शौचेऽप� तद्दिन एव चौरादितत्कर्�- विधावव्याप्तिः � � चैवं स्वार्थाने रावश्यकत्वात� स्रुतकान्तादुद्वितीयेऽौ- त्यनेन षशौचव्यपगम एवोपलक्ष्यतामिति वाच्यं � द्वितीयेऽह� इत्यत्� मुख्या- र्थस्य मयाभ्युपगमात� स्तकान्त इत� कृते सिद्धेऽधिकवैयर्थ्याच्च � अथ कथ- मनशौचिनामाद्यश्राद्धाधिकार इत� चेत्तेषा� तदर्थं सद्यःशौचाङ्गीकारादि- त्यचेत� � [tathā manu� | śudyedvipro daśāhena dvādaśāhena bhūmipa� | vaiśya� pañcadaśācena śūdro māsena śudyati || brahmapurāṇe | śaucāśauca� prakurvvīran śūdravadvarṇasaṅgarā� | varṇasaṅkarā capalaṭa- varṇena utkṛṣṭavarṇastrīṣu jātā iti rudradhara� | etena jananamaraṇāśauce brāhmaṇānā� daśāhena śauca� śūdrāṇāṃ māsāśauca� varṇasaṅkarāṇāmapi māsā - śauca� boddhavya� || śuddhistāvadakhila vihitadhamrmādhikāropapādako dharmaviśeṣa� | aśudvistu tadviroṣ� dharmaviśeṣa� | sapiṇḍajanmādinimittaka iti rudradhara� | tanna mahāpātakādau catādijanyāśauce cātivyāpti� | tatra ubhayasādhā- raṇāśaucalakṣaṇantu svanimittavyadhikaraṇatve sati sandhyādyupayogavirodhidharma tva miti gurava� | nimittavyadhikaraṇatva� nimittasambandhiśaraurānyaśarīrāvacchinnā- dhikaraṇatvamiti | ato na pānakisparśajanya saṃskāranimittādhikaraṇaśarīrā- nadhikaraṇe'nivyāpti� | nāpi mahāpātake cate cātivyāptiriti | ityādi || nanu takāntādityatra vanakānāmaśaucānāmanto divasa iti vā taka syānto vināśau yasmāditi vā sutakasyānto vā yasminnityartha� | vādye taka prathamadināprasidyāntatvāt nirūpaṇāt sadya� śaucadināsaṃgraha� | dvitīye'pi tathā sadya� śauce taddina evāṇaucanāśotpatti� na tatparadine | yatastṛnauye daśamadinādyasaṃgraha� | sadya� śauce'pi taddina eva caurāditatkarma- vidhāvavyāpti� | na caiva� svārthāne rāvaśyakatvāt srutakāntādudvitīye'�- tyanena ṣaśaucavyapagama evopalakṣyatāmiti vācya� | dvitīye'hi ityatra mukhyā- rthasya mayābhyupagamāt stakānta iti kṛte siddhe'dhikavaiyarthyācca | atha katha- manaśaucināmādyaśrāddhādhikāra iti cetteṣāṃ tadartha� sadyaḥśaucāṅgīkārādi- tyaceti || ] * � दूति श्रधीरश्रौनरसिंहात्मजचक्रवर्त्त� श्रीकृष्� शर्माविरचितोऽय� शुद्धिप्रकाश� सम्पूर्ण इत� � [|| dūti śradhīraśraunarasiṃhātmajacakravartti śrīkṛṣṇa śarmāviracito'ya� śuddhiprakāśa� sampūrṇa iti || ] * � विषय� � निर्गुणाशौचनिर्णयः � चङ्गास्पर्शः � जननाङ्गास्पर्श� � अशौच� विधिनिषेधौ � बालाबशौचम् � विदेशस्थ� शौचम� � ख्यशौचम् | अशौचसङ्करः � घटद्धिमद शौचम� � गर्भ- स्वावाशौचम� � सपिण्डाद्यशौचम� � सद्य� शौचादिकथनम� � शवसत्क्रिय� � उदकदानाद�- कथनम� अक्षारलवणादिनिरूपणम् � अधिकारिकथनम् � उदकानर्हनिरूपणम् � सद्य� शौचेऽप� परदि� एवाद्यश्राद्धस्य कर्त्तव्यत्वकथनम� � ग्रन्येऽस्मिन्नेते विषय� वादार्थरौत्य� सम्बद्धा� � [|| viṣaya� | nirguṇāśaucanirṇaya� | caṅgāsparśa� | jananāṅgāsparśa� | aśauce vidhiniṣedhau | bālābaśaucam | videśasthā śaucam | khyaśaucam | aśaucasaṅkara� | ghaṭaddhimada śaucam | garbha- svāvāśaucam | sapiṇḍādyaśaucam | sadya� śaucādikathanam | śavasatkriyā | udakadānādi- kathanam akṣāralavaṇādinirūpaṇam | adhikārikathanam | udakānarhanirūpaṇam | sadya� śauce'pi paradina evādyaśrāddhasya karttavyatvakathanam | granye'sminnete viṣayā vādārtharautyā sambaddhā� | ] 1

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: