365bet

Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 13 (1898)

Page:

17 (of 271)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 17 has not been proofread.

End.
Colophon.
विषय� �
वारप्रशंसा �
( [viṣaya� |
vārapraśaṃsā |
(
]
11 )
मन्वाद्याश्च स्मृतौ� सर्व्वाः पुराणान्यखिलान� � �
नारायण� भारतञ्� विष्णुधम्नोत्तरं तथ� �
शाम्बपुराणञ्� तथ� भविष्यञ्� विशेषत� �
वैखानसाद्य।गमांश्च तथ� शैवागमादिकान� �
मेधातिथि� कल्पतरुं कालादर्श मिताक्षराम� �
हेमाद्रिञ्� पराशरमाधवं स्मृतिचन्द्रिकाम� �
स्मृत्यर्थसारं मदनवलञ्च स्मृतिदर्पणम� �
प्रयोगपारिजातञ्च तथ� सिद्धान्तशेखरम� �
न्यायपाणिनिमौमांसा यागमाः परिशौलिताः �
तथाप� वालिशत्वाच्च भ्राष्टमालम्बा यन्मया �
नाम्ना हि परशुरामप्रका� इत� विश्रुतो ग्रन्य� �
प्रकटयतु धर्मतत्त्व� तमसावृतमर्थतत्त्वमिव � इत्याद� �
वामन� खड्गिनञ्चै� दुःखप्नेषु सद� स्मरेत� �
एवमन्योऽपि सप्तशतौजपादिविधिर्ज्ञेयः � यत्र दुःखन्नतारतम्येन शक्तभेदे�
� व्यवस्था ज्ञेया � इत� स्वप्नप्रकरणम् �
इत� परशुरामप्रकाशे निद्रामयूख� � इत� शाकद्वीपी� कुलावतंसदोलि�-
मिश्रात्मजपण्डितमण्डलीमण्डनायमान - सार्व्वभौमलच्चवाणौ-रसालरा� पदवी-
विराजमानमानोन्नत-श्रीमत्परशुराम मिश्रकारित� वाराणसीस्यधम्र्माधिकारि-
नारायणपण्डितात्म� - खण्डोराय- पण्डितविरचित� परशुरामप्रकाशे आचार�-
लासः समाप्त� � [manvādyāśca smṛtau� sarvvā� purāṇānyakhilāni ca |
nārāyaṇa� bhāratañca viṣṇudhamnottara� tathā ||
śāmbapurāṇañca tathā bhaviṣyañca viśeṣata� |
vaikhānasādya|gamāṃśca tathā śaivāgamādikān ||
medhātithi� kalpataru� kālādarśa mitākṣarām |
hemādriñca parāśaramādhava� smṛticandrikām ||
smṛtyarthasāra� madanavalañca smṛtidarpaṇam |
prayogapārijātañca tathā siddhāntaśekharam ||
nyāyapāṇinimaumāṃsā yāgamā� pariśaulitā� |
tathāpi vāliśatvācca bhrāṣṭamālambā yanmayā ||
nāmnā hi paraśurāmaprakāśa iti viśruto granya� |
prakaṭayatu dharmatattva� tamasāvṛtamarthatattvamiva | ityādi |
vāmana� khaḍginañcaiva duḥkhapneṣu sadā smaret |
evamanyo'pi saptaśataujapādividhirjñeya� | yatra duḥkhannatāratamyena śaktabhedena
ca vyavasthā jñeyā | iti svapnaprakaraṇam |
iti paraśurāmaprakāśe nidrāmayūkha� | iti śākadvīpīya kulāvataṃsadolina-
miśrātmajapaṇḍitamaṇḍalīmaṇḍanāyamāna - sārvvabhaumalaccavāṇau-rasālarāya padavī-
virājamānamānonnata-śrīmatparaśurāma miśrakārite vārāṇasīsyadhamrmādhikāri-
nārāyaṇapaṇḍitātmaja - khaṇḍorāya- paṇḍitaviracite paraśurāmaprakāśe ācāro-
lāsa� samāpta� ||
]
*
यादौ प्रबोधमयूख� � तत्र याचारादिकथनम� � श्राद्धनिरूपणम� �
प्रबोधकालनिरूपणम� � प्रातर्जप्यादिकथनम� � माङ्गल्यदर्शनादिनिरूपणञ्� �
� � मयूख�, म्टत्तिकाग्रहण� कालादिनियम� � मूत्रपूरौषत्यागविध्यादिः � शौचविधिः � गण्डूष-
विध्यादिश्� � � ये स्नानमयूखे, दन्तकाष्ठप्रमाणकथनम् � निषिद्धदन्तकाष्ठादिकथनम् �
दन्तधावनकालादिकथनम� � केशप्रसाधनादिकथनञ्� � � र्थे मयूख�, स्नानभेदादिकथनम् �
स्नानमहिमकथनम् � प्रातःस्नानविधिः � नैमित्तिकस्नानादिविधिश्च � � मे वस्त्रमयूख�, पर�-
धेयवस्त्रादिकथनम� � परिधान विध्यादिकथनञ्च � ( ष्ठे मयूख�, ऊर्द्धपुण्ड्रप्रशंसादि� � तुलसी-
काष्ठमालाधारणविध्यादिः � विभूतिमाहात्माकथनम� � भस्मधारण निन्दा दिकथनम� � विभूति-
धारणाधिकारिकथनम् � रुद्राक्� धारणादिनियमश्च � � मे मयूख�, सन्ध्याकर्म्मप्रशंसादिकथनम� �
सन्ध्याशब्दार्थकथनम् � सन्ध्यानुष्ठानविध्यादि� � प्राणायाममाहात्मयादिकथनम� � मार्जनाद�-
[||
yādau prabodhamayūkha� | tatra yācārādikathanam | śrāddhanirūpaṇam |
prabodhakālanirūpaṇam | prātarjapyādikathanam | māṅgalyadarśanādinirūpaṇañca |
2 ya mayūkhe, mṭattikāgrahaṇe kālādiniyama� | mūtrapūrauṣatyāgavidhyādi� | śaucavidhi� | gaṇḍūṣa-
vidhyādiśca | 3 ye snānamayūkhe, dantakāṣṭhapramāṇakathanam | niṣiddhadantakāṣṭhādikathanam |
dantadhāvanakālādikathanam | keśaprasādhanādikathanañca | 4 rthe mayūkhe, snānabhedādikathanam |
snānamahimakathanam | prātaḥsnānavidhi� | naimittikasnānādividhiśca | 5 me vastramayūkhe, pari-
dheyavastrādikathanam | paridhāna vidhyādikathanañca | ( ṣṭhe mayūkhe, ūrddhapuṇḍrapraśaṃsādi� | tulasī-
kāṣṭhamālādhāraṇavidhyādi� | vibhūtimāhātmākathanam | bhasmadhāraṇa nindā dikathanam | vibhūti-
dhāraṇādhikārikathanam | rudrākṣa dhāraṇādiniyamaśca | 7 me mayūkhe, sandhyākarmmapraśaṃsādikathanam |
sandhyāśabdārthakathanam | sandhyānuṣṭhānavidhyādi� | prāṇāyāmamāhātmayādikathanam | mārjanādi-
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: