Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 13 (1898)
165 (of 271)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
( 159 )
No. 184 वाक्यगोविन्द�. [ⲹDZԻ岹�. ] By श्रीरामेश्वरसेनः. [śī峾śԲ�. ] Substance, country-made
paper, 14×3 inches. Folia, 39. Lines, 7 on a page. Extent, 1,200 çlokas.
Character, Bengali. Date, Sana 1210. Place of deposit, District Dhākā,
Adaihājār, Pandita Candrakāuta Vidyālankāra. Appearance, tolerable.
Prose. Incorrect.
Beginning.
End.
Colophon.
� नम� गणपतये �
प्रणम्� परमात्मानं सच्चिदानन्दविग्रहम� �
करोत� वाक्यगोविन्द� ग्रन्थ� गोविन्दरञ्जकम् �
वाक्यलक्षणमा� � लक्षणन्त्वसाधारणवचनं यथ� गो� सास्तावत्त्व� � तिङ्-
सुवन्तचय� वाक्यं � तिङ्न्तचयो यथ� पचति गच्छति पठति � सुवन्तचय�
यथ� पटुरयं भिक्षु� � उभयचयो यथ� काष्ठै� स्थाल्यामोदन� पचति गोविन्दः
इत्यन्ये � कारकाहित� क्रिया वाक्यं यथ� कुञ्जर� गच्छति गोविन्� इत्यपर� �
योग्यताकाङ्क्षासन्निधियुक्तं पदकदम्बक� वाक्यं यथ� वृन्दावन� गच्छति कृष्णः
इत्यत्� वृन्दावनकर्त्मकगमनानुकूल साक्षात्कृत्याश्रय� कृष्णः � इत्याद� �
च्यत्र यद� शब्दस्यासत्त्व� कालविशेषश्चार्थः यसत्त्वच्च अभावप्रतियोगित्व� ततश्�
धात्वर्थ� चन्वेत� भावे प्रथमान्तार्थोऽधिकरणत्वे नान्वेति � एवञ्� शिला�
स्वष्टत्त्यभावप्रतियोगित्व� तु भूतातीतकोमलौभवनप्रकारकप्रसञ्जनविषयाः
तत्काली� ... ... ... ... � एव� यद्ययं निर्वहिः स्यात् तद� निर्धूमः
... ... यद� वर्षसहस्रमजीविष्यं तद�
स्यात् इत�
पुत्रपौत्रमजनिष्यमित्यादिकम् �
विनायकसुतः श्रीमान् धन्वन्तरिरुदाहृत� �
तत्पौत्रस्तु हिङ्गसेनस्तस्माद� भोम्बुरजायते �
भोम्बुपुत्रांस्त्रयो जाता रविसेनस्तथोज्वलः �
रामसेनसमाख्यात उज्वलो मध्यमोऽभवत� �
तदुभवः श्रीधरस्तस्माच्छान्तिसेन उदाहृत� �
तद्वंश� नीलकण्ठश्च रामकृष्णस्तदुद्भवः �
तद्वंश� जायत� श्रौ� माधुखद निरे� � �
श्रीरामेश्वरसेने� कानापल्लीनिवासिना �
ते� तेनेरिताने� वाक्यगोविन्दसंज्ञक� � ( [o� namo gaṇapataye |
praṇamya paramātmāna� saccidānandavigraham |
karoti vākyagovinda� grantha� govindarañjakam ||
vākyalakṣaṇamāha | lakṣaṇantvasādhāraṇavacana� yathā go� sāstāvattva� | ti�-
suvantacayo vākya� | tiṅntacayo yathā pacati gacchati paṭhati | suvantacayo
yathā paṭuraya� bhikṣu� | ubhayacayo yathā kāṣṭhai� sthālyāmodana� pacati govinda�
ityanye | kārakāhitā kriyā vākya� yathā kuñjara� gacchati govinda ityapare |
yogyatākāṅkṣāsannidhiyukta� padakadambaka� vākya� yathā vṛndāvana� gacchati kṛṣṇa�
ityatra vṛndāvanakartmakagamanānukūla sākṣātkṛtyāśraya� kṛṣṇa� | ityādi |
cyatra yadi śabdasyāsattva� kālaviśeṣaścārtha� yasattvacca abhāvapratiyogitva� tataśca
dhātvarthe canveti bhāve prathamāntārtho'dhikaraṇatve nānveti | evañca śilā�
svaṣṭattyabhāvapratiyogitve tu bhūtātītakomalaubhavanaprakārakaprasañjanaviṣayā�
tatkālīna ... ... ... ... | eva� yadyaya� nirvahi� syāt tadā nirdhūma�
... ... yadi varṣasahasramajīviṣya� tadā
syāt iti
putrapautramajaniṣyamityādikam ||
vināyakasuta� śrīmān dhanvantarirudāhṛta� |
tatpautrastu hiṅgasenastasmād bhomburajāyate ||
bhombuputrāṃstrayo jātā ravisenastathojvala� |
rāmasenasamākhyāta ujvalo madhyamo'bhavat ||
tadubhava� śrīdharastasmācchāntisena udāhṛta� |
tadvaṃśe nīlakaṇṭhaśca rāmakṛṣṇastadudbhava� ||
tadvaṃśe jāyate śraula mādhukhada nireva ca |
śrīrāmeśvarasenena kānāpallīnivāsinā |
tena teneritānena vākyagovindasaṃjñaka� || (] ?)
arodrolou
इत� श्रीरामेश्वर से� कृते वाक्यगोविन्दव्याकरणे सिद्धान्तरूपाख्याननिरूपण�
समाप्तम् � दुर्गा � सन� १२१० सा� ||
[iti śrīrāmeśvara sena kṛte vākyagovindavyākaraṇe siddhāntarūpākhyānanirūpaṇa�
samāptam || durgā | san 1210 sāla ||
]
