Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 13 (1898)
138 (of 271)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
( 132 )
No. 152. भारतसावित्री. [ٲ屹ٰī. ] By वेदव्यासमुनि�
[岹ܲԾ�
] Substance, country-made
paper, 9×14 inches. Folia, 9. Lines, 4 on a page. Extent, 72 çlokas.
Character, Bengali. Date, ? Place of deposit, Tripurā, Parganā
Varadākhāta, Post Office Navinagara grāma Nārāyaṇapura, Çri Candra-
nātha Cakravartti. Appearance, old. Verse Generally correct.
Beginning.
नम� कृष्णा� � ष्टतराष्ट्� उवाच �
ब्रूहि सञ्ज� यद्वृत्त� युद्धे तेषा� महात्मनाम् �
पाण्ड्वाना� कुरूणाञ्� सम्प्रवृत्ते महाहवे �
के तत्र प्रमुख� योधा� के � तत्र महारथा� �
महावलाश्� के तत्र कथन्ते विनिपातिता� �
भीष्मद्रणौ कथ� भग्न� कर्णशल्य� कथ� हत� �
पुत्रश्च मम मन्दात्म� कथ� दुर्योधन� हत� �
सञ्ज� उवाच �
श्टण� राजन� यथ� वृत्तं सेनयोरुभयोरप� �
पाण्डवानां कुरूणाञ्� सम्प्रवृत्ते महाहवे �
ये तत्र प्रमुख� योधा ये � तत्र महारथा� �
महावलाश्� ये तत्र यथ� ये विनिपातिता� �
भीष्मद्रोण� यथ� भग्न� कर्णशल्य� यथ� हत� �
पुत्रश्च तव मन्दात्म� यथ� दुर्य्याधन� हत� �
पाण्डवानां रण� योधा� सर्व्व� विष्णुपराक्रमा� �
कौरवाणां रण� योधा� सर्व्व� वौरपराक्रमाः ||
ष्यर्जुन� सात्यकिश्चैव ष्टष्टद्युम्नो घटोत्कचः �
नकुल� सहदेवश्च धर्म्मपुत्रो युधिष्ठिरः ||
भौमसेन� विराटश्च द्रुपदश्चोत्तरस्तथ� �
धृष्टकेतुः शिखण्डी � काशौराजश्च वीर्य्यवान� �
सौभद्र� द्रौपदेयाश्च षोडशैत� महारथा� �
हेमन्त� प्रथमे मासि टक्लपक्ष� त्रयोदशौ �
प्रष्टत्तं भारत� युद्धं नक्षत्रे यमदेवत� �
अर्जुन� दूरपातित्वमाचार्य्ये लघुशस्त्रत� �
कर्ण� दृढ़प्रहारित्व� भौमे सन्त� त्रय� गुणा� �
[nama� kṛṣṇāya || ṣṭatarāṣṭra uvāca |
brūhi sañjaya yadvṛtta� yuddhe teṣāṃ mahātmanām |
pāṇḍvānā� kurūṇāñca sampravṛtte mahāhave ||
ke tatra pramukhā yodhā� ke ca tatra mahārathā� |
mahāvalāśca ke tatra kathante vinipātitā� |
bhīṣmadraṇau katha� bhagnau karṇaśalyau katha� hatau |
putraśca mama mandātmā katha� duryodhano hata� ||
sañjaya uvāca |
śṭaṇu rājan yathā vṛtta� senayorubhayorapi |
pāṇḍavānā� kurūṇāñca sampravṛtte mahāhave ||
ye tatra pramukhā yodhā ye ca tatra mahārathā� |
mahāvalāśca ye tatra yathā ye vinipātitā� ||
bhīṣmadroṇau yathā bhagnau karṇaśalyau yathā hatau |
putraśca tava mandātmā yathā duryyādhano hata� ||
pāṇḍavānā� raṇe yodhā� sarvve viṣṇuparākramā� |
kauravāṇāṃ raṇe yodhā� sarvve vauraparākramā� ||
ṣyarjuna� sātyakiścaiva ṣṭaṣṭadyumno ghaṭotkaca� |
nakula� sahadevaśca dharmmaputro yudhiṣṭhira� ||
bhaumaseno virāṭaśca drupadaścottarastathā |
dhṛṣṭaketu� śikhaṇḍī ca kāśaurājaśca vīryyavān ||
saubhadro draupadeyāśca ṣoḍaśaite mahārathā� |
hemante prathame māsi ṭaklapakṣe trayodaśau |
praṣṭatta� bhārata� yuddha� nakṣatre yamadevate ||
arjune dūrapātitvamācāryye laghuśastratā |
karṇe dṛḍha़prahāritva� bhaume santi trayo guṇāḥ ||
]
