Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 12 (1898)
97 (of 493)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Colophon.
( 91 )
इत्येव� कथित� साधो नैत्यिकं चरित� तयोः �
यथामति तथ� कुर्य्याद्यथ� तत्र गतिर्भवेत् �
इत� नत्व� गुरु� तत्र पपात दण्डवद्भुव� �
�
तथ� भवतु मे नित्यमित� विश्वासयाम्यहम� �
श्रीमत्श्रीरसिकश्यामनाम� श्रीश्रीगुरुर्मम �
यत्पादाम्भोजमाधुर्य्यं नव� भावयतु तत्तसुक्ष्मम� � ( [ityeva� kathita� sādho naityika� carita� tayo� |
yathāmati tathā kuryyādyathā tatra gatirbhavet ||
iti natvā guru� tatra papāta daṇḍavadbhuvi |
|
tathā bhavatu me nityamiti viśvāsayāmyaham ||
śrīmatśrīrasikaśyāmanāmā śrīśrīgururmama |
yatpādāmbhojamādhuryya� nava� bhāvayatu tattasukṣmam || (] ?)
नाम्ना [峾] …ĦĦĦ�.हरिचरण� श्रीगुरो� सत्कृपात�
नानातन्त्रप्रकटसुरसै� पुस्तक� चारु चक्र� �
यद्यप्यास्तेऽप्रकटभजने चित्तवृत्तिर्निगूढ़े
हित्वास्या� सपदि रसिक� नित्यमालोकयन्त� �
...
[haricaraṇa� śrīguro� satkṛpāto
nānātantraprakaṭasurasai� pustaka� cāru cakre |
yadyapyāste'prakaṭabhajane cittavṛttirnigūḍha़े
hitvāsyā� sapadi rasikā nityamālokayantu ||
...
] 1 येषा� सखौष्टन्दनिषेव्यमाणौ श्यामौ सद� राजत एव चित्रे �
हरिचरणकृतेऽत्र ष्टन्दावनसद्रहस्ये � परिच्छेदस्तृतीयः �
सेवाप्रकाश� प्रथयत� तान् �
इत� श्रीगुप्तष्टन्दावनरहस्ये नित्यसेव� प्रकाशस्तृतीयः परिच्छेद� � शुभमस्तु
शकाब्द� १६०२ �
विषय� � वैष्णवशास्त्रं � प्रथमपरिच्छेदे - उत्कलिकावारीनिरूपण� तथ� स्थलप्रकाशाद�-
निरूपणम् � द्वितौयपरिच्छेदे स्वभावप्रकाशादिनिरूपणम� � तृतीयपरिच्छेदे - नित्यसेव� प्रकाशाद�-
निरूपणम् �
[yeṣāṃ sakhauṣṭandaniṣevyamāṇau śyāmau sadā rājata eva citre ||
haricaraṇakṛte'tra ṣṭandāvanasadrahasye ca paricchedastṛtīya� |
sevāprakāśa� prathayatu tān ||
iti śrīguptaṣṭandāvanarahasye nityasevā prakāśastṛtīya� pariccheda� | śubhamastu
śakābdā 1602 ||
viṣaya� | vaiṣṇavaśāstra� | prathamaparicchede - utkalikāvārīnirūpaṇa� tathā sthalaprakāśādi-
nirūpaṇam | dvitauyaparicchede svabhāvaprakāśādinirūpaṇam | tṛtīyaparicchede - nityasevā prakāśādi-
nirūpaṇam ||
] No. 96. गुरुपादुकास्तोत्रटीका, [ܱܰܰٴdzٰṭīk, ] by व्यनन्तराम� .
[vyanantarāma� .
] Substance, country-
made paper, 18 x 3 inches. Folia, 5. Lines, 8 on a page. Extent, 215
çÇlokas. Character, Bengali. Date, P Place of deposit, Hálisahar,
Khásvátí, Pandita Mahadeva Bhattácárya. Appearance, old. Prose.
Generally correct.
Beginning.
End.
� गुरव� नम� � अथ गुरुपादुकास्तोत्रटीका द्विजे� रच्यते �
गुरूपदेशाच्च पण्डितैः सा प्रग्टच्यताम� �
नात्वा श्रीगुरुमचीभ्यं प्रत्यक्षं शिवरूपिणम् �
श्रीमतानन्तरामेण ज्ञात्वा चै� गुरोर्मतम् � इत्याद� �
खण्डितत्वात् शेषो नास्ति �
[o� gurave nama� | atha gurupādukāstotraṭīkā dvijena racyate |
gurūpadeśācca paṇḍitai� sā pragṭacyatām |
nātvā śrīgurumacībhya� pratyakṣa� śivarūpiṇam |
śrīmatānantarāmeṇa jñātvā caiva gurormatam || ityādi |
khaṇḍitatvāt śeṣo nāsti |
]
