Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 8 (1886)
34 (of 359)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
MINISTRY OF CUL OF INDIA GOVERNMENT OF भारत सरका� [bhārata sarakāra ] SSL 33 चारादिकथनं � एल� कर�-देही-बत्तेनी-जोखड-लम्भ रा�-शुदड-वर्षखर-गद�- कैवा� एक-
चारिणी-कन्द- हयलोला--गजलीला--द्विपदी - चक्रबा�-क्रौञ्चप�-ध्वनिकढण�-थायी-गाथा-
द्विपद्म-कलहं�-तोटक-घट-हन-माढक�-रामकनक पञ्चतालेश्वर-ताला�-चौ�-पट
पञ्चान�--उम�-तिलक-चिपदी-चतुष्पदी-षट्पदी-विजय-चतुर्मुख-सिंहली�-दण्ड� जमाट-
कुन्दु�- हरविला� सुदर्श�- खरात - उर्ष वर्ज�- चचेरी-चय्य�-बाइड�- वीरश्री- अव�-मख�-लोली
टोकरीप्रभृतीना� गोताना� लक्षणकीर्त्तन� � रसविशेषे तालविशेषनियमनं � षष्टिग� नि-
रूपणं। चतुर्ष प्रतिमष्टलक्षण� � षड्विधनिःसारुललक्षणं � षड्विधतालकथन� � चतुर्व्विधरा�-
कथनं � चिविधेकतालीकथनं � चन्द्रप्रकाश सूर्यप्रका�- नवरत्न-वौरश्टङ्गा�-रुद्रप्रका�-दशाव-
ता�- शरभलोल- चतुरङ्� ऋत� प्रकाश-श्टङ्गारहारगौतभेदनिरूपणं � गानगुणाः � रागोपकार-
कथनं �
� थे प्रकरण�, नर्त्तकलक्षण� � नर्मनलक्षण� � नाटा-नृत्�-दत्तानां लक्षणं � विपन-विकट-
लघुभेदात� विविधन्वननिरूपणं � ताण्डवलाख्ययोः लक्षणं � अभिनयलचणतद्भेदकथनं � संयो�-
अवर्णनिरूपणं � सभवेदादिसात्विकभावानामभिनयप्रकारकथनं � निब्बे�-सानि शङ्काद�
द्वाचिंशद्विधभावानां प्रत्येकमभिनयप्रकारकीर्त्तन� � रत्यादिस्थायिभावानामभिनयप्रकारकथनं �
रसाभिनयप्रकारकथन� चिचाभिनय� ऋत�-चन्द्र-सूर्यदर्शन- विद्युतापादीनामभिनयप्रणाली�-
शन� � खभावाभिनयप्रकारः � षटचिंशद्विधाभिनयप्रकार� � भ्रूविक्षेपाभिनयप्रकार� � मखरा-
गाद्यभिनयप्रकारः � चटचिंग� संवृताभिनयप्रकार� � एव� संयुतन्त हस्ताद्यभिनय� � कट�
भिनयः। चरणाभिनय� � स्थानकान� � नृत्यभेदनिरूपण� � लो�-समनख-बि�-गङ्गावतर�
रचित-प्रलम्बितादीना� लक्षणं � बभमष्टपलचण� � नचैकगाचर� खादीना� लक्षणं � लास्याङ्गनिर�-
पण� � सभालक्षण� � सभापतिलक्षणं � सभासन्निवेशप्रकारकथन� � बंशवेणुप्रभृतौना� लचणं �
रङ्गभूभिलक्षणं � तत्र प्रवेश� इतिकर्तव्यतादिकथनं � गतिविशेषनिरूपणञ्� � मेोर-चित्रप्र�
तीना� लक्षणं � पद्मबन्ध-नागयन्त्�-वृत्तबन्धादिकथनं � शब्ददभनिहरणं � खराभिनयप्रका�-स्वर-
मष्ठ-विन्दु-गौ�-मालाविन्दु-गौतमुद्रादिविन्दुप्रभृतीना� लक्षणं � कायव�-मुक्तधरुन्दशलचणं �
रासनिबन्धत्यादिनिरूपणच �
[cārādikathana� | elā karaṇa-dehī-battenī-jokhaḍa-lambha rākha-śudaḍa-varṣakhara-gadā- kaivāḍa eka-
cāriṇ�-kanda- hayalolā--gajalīlā--dvipadī - cakrabāla-krauñcapada-dhvanikaḍhaṇo-thāyī-gāthā-
dvipadma-kalahaṃsa-toṭaka-ghaṭa-hana-māḍhakā-rāmakanaka pañcatāleśvara-tālāba-caura-paṭa
pañcānana--umā-tilaka-cipadī-catuṣpadī-ṣaṭpadī-vijaya-caturmukha-siṃhalīla-daṇḍaka jamāṭa-
kunduka- haravilāsa sudarśana- kharāta - urṣa varjana- cacerī-cayyā-bāiḍau- vīraśrī- avala-makhala-lolī
ṭokarīprabhṛtīnā� gotānā� lakṣaṇakīrttana� | rasaviśeṣe tālaviśeṣaniyamana� | ṣaṣṭigata ni-
rūpaṇaṃ| caturṣa pratimaṣṭalakṣaṇa� | ṣaḍvidhaniḥsārulalakṣaṇa� | ṣaḍvidhatālakathana� | caturvvidharāsa-
kathana� | cividhekatālīkathana� | candraprakāśa sūryaprakāśa- navaratna-vauraśṭaṅgāra-rudraprakāśa-daśāva-
tāra- śarabhalola- caturaṅga ṛtu prakāśa-śṭaṅgārahāragautabhedanirūpaṇa� | gānaguṇāḥ | rāgopakāra-
kathana� |
4 the prakaraṇe, narttakalakṣaṇa� | narmanalakṣaṇa� | nāṭ�-nṛtya-dattānā� lakṣaṇa� | vipana-vikaṭa-
laghubhedāt vividhanvananirūpaṇa� | tāṇḍavalākhyayo� lakṣaṇa� | abhinayalacaṇatadbhedakathana� | saṃyoga-
avarṇanirūpaṇa� | sabhavedādisātvikabhāvānāmabhinayaprakārakathana� | nibbeda-sāni śaṅkādi
dvāciṃśadvidhabhāvānā� pratyekamabhinayaprakārakīrttana� | ratyādisthāyibhāvānāmabhinayaprakārakathana� |
rasābhinayaprakārakathana� cicābhinaye ṛtu-candra-sūryadarśana- vidyutāpādīnāmabhinayapraṇālīka-
śana� | khabhāvābhinayaprakāra� | ṣaṭaciṃśadvidhābhinayaprakāra� | bhrūvikṣepābhinayaprakāra� | makharā-
gādyabhinayaprakāra� | caṭaciṃgada saṃvṛtābhinayaprakāra� | eva� saṃyutanta hastādyabhinaya� | kaṭ�
bhinayaḥ| caraṇābhinaya� | sthānakāni | nṛtyabhedanirūpaṇa� | lona-samanakha-bina-gaṅgāvataraṇa
racita-pralambitādīnā� lakṣaṇa� | babhamaṣṭapalacaṇa� | nacaikagācare khādīnā� lakṣaṇa� | lāsyāṅganirū-
paṇa� | sabhālakṣaṇa� | sabhāpatilakṣaṇa� | sabhāsanniveśaprakārakathana� | baṃśaveṇuprabhṛtaunā� lacaṇa� |
raṅgabhūbhilakṣaṇa� | tatra praveśe itikartavyatādikathana� | gativiśeṣanirūpaṇañca | meोra-citrapraṭa
tīnā� lakṣaṇa� | padmabandha-nāgayantra-vṛttabandhādikathana� | śabdadabhaniharaṇa� | kharābhinayaprakāra-svara-
maṣṭha-vindu-gauta-mālāvindu-gautamudrādivinduprabhṛtīnā� lakṣaṇa� | kāyavara-muktadharundaśalacaṇa� |
rāsanibandhatyādinirūpaṇaca |
] No. 2581. कुमारपालप्रबन्धः � [kumārapālaprabandha� | ] Substance,
कुमारपालप्रबन्धः � [kumārapālaprabandha� | ] Substance, foolscap paper. Folia,
136. Lines, 11 on a page. Extent, 4,640 slokas. Character, Bengali.
Date, P Place of deposit, Bahrámpur, Bábu Rámadása Sen. Appearance,
new. Prose and verse. Incorrect.
Kumarapala-prabandha. History of Kumárapála, a Jain prince
of Kanouj. By Jinamandana Upadhyaya, a disciple of Somasundara
5
