Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 8 (1886)
123 (of 359)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
MINISTRY OF CFCULTURE REMENT OF INDIA SL 122 पचत्यागी
दिता�, साजव� सम्यग्दनादिमोक्षमार्गप्रदत्तलात् सदुपदेशदानेन अपरेषामप� मोचक�
प्रत� निरूपण� � द्वितीये अध्ययन�, � अथ � मित्सु� द्वादशक्रिया या नव�
धपक्षस्य� चयोदशक्रियास्थानवर्ती श्रात्महित� सन� चात्मानं संयमेन संसारचक्रान्निष्काणय-
तौतिनिरुपण� � ढतीये अध्ययम�, � कोचपणाथैमुद्यतेल भिक्षुषा द्वादशक्रियायावर
हिते� चन्मयक्रियास्थान सेविना सदाचारेगमे� भवितव्यं � धीधारभूतस्� शरीरस्य चाधारी
भवत्याहारः � � � ममतय� उद्देश्कादिरहिता� तथाह� यो चच उत्पद्यत� � लष्करी-
राहारक� भवति कदाहारगत कम चादण�, कमेण� � नानाविधासु योनिषु परघण्ट
न्याये� पौनःपुन्ये� पय्र्यटतीतिनिरूपण� � चतुर्थ� कव्ययन�, � यथ� चात्मनेोदण्डाद्युपधाने दुःख-
मत्पद्यत� एव� सर्वेषामपि प्राणिनामित्यात्मोपमया तदुपधातानिवर्त्तितव्यं � एष धर्म� सब्बीपा�-
चाणलक्षणों भुवी प्रयुतामुत्पखिखभाव� नित्� इतिनिरूपणं � पञ्चमे अध्ययन�,- श्राचारादि-
मिरुपय� � षठ� अध्ययन� अनाचारफल� ज्ञाला सदाबार� प्रयत्नः कार्� इत� कथनमणे� दृष्टा-
जातय� बाईककुमारस्य उपाखानकोर्तन� � सप्तमे अध्ययन�, श्रावकविधिकथनं � तच रा�
मृदनगरजियासिनः सलेोपाभिधानस्य गृहपालकोनं प्रवज्याव्यतिरेकेणाप� �
अनुष्ठीयत� इत� कथममुखेन रत्नशेखरस्� राज्� उपाख्यानकथनं �
[貹ٲ岵ī
ditā�, sājavaca samyagdanādimokṣamārgapradattalāt sadupadeśadānena apareṣāmapi mocakā
prati nirūpaṇa� | dvitīye adhyayane, � atha sa mitsu� dvādaśakriyā yā nava�
dhapakṣasya� cayodaśakriyāsthānavartī śrātmahita� san cātmāna� saṃyamena saṃsāracakrānniṣkāṇaya-
tautinirupaṇa� | ḍhatīye adhyayame, � kocapaṇāthaimudyatela bhikṣuṣ� dvādaśakriyāyāvara
hitena canmayakriyāsthāna sevinā sadācāregamena bhavitavya� | dhīdhārabhūtasya śarīrasya cādhārī
bhavatyāhāra� | sa ca mamatayā uddeśkādirahitā� tathāhi yo caca utpadyate sa laṣkarī-
rāhārako bhavati kadāhāragata kama cādaṇe, kameṇ� ca nānāvidhāsu yoniṣu paraghaṇṭa
nyāyema paunaḥpunyena payryaṭatītinirūpaṇa� | caturthe kavyayane, � yathā cātmaneोdaṇḍādyupadhāne duḥkha-
matpadyate eva� sarveṣāmapi prāṇināmityātmopamayā tadupadhātānivarttitavya� | eṣa dharma� sabbīpāya-
cāṇalakṣaṇo� bhuvī prayutāmutpakhikhabhāvo nitya itinirūpaṇa� | pañcame adhyayane,- śrācārādi-
mirupaya� | ṣaṭhe adhyayane anācāraphala� jñālā sadābāre prayatna� kārya iti kathanamaṇena dṛṣṭ�-
jātayā bāīkakumārasya upākhānakortana� | saptame adhyayane, śrāvakavidhikathana� | taca rāja
mṛdanagarajiyāsina� saleोpābhidhānasya gṛhapālakona� pravajyāvyatirekeṇāpi ma
anuṣṭhīyate iti kathamamukhena ratnaśekharasya rājña upākhyānakathana� |
] No. 2660. त्रिवटिशलाकापरुषचरितम् � [trivaṭiśalākāparuṣacaritam | ] Substance, country-made
paper, 18 x 4 inches, Folia, 298. Lines, 8 on a page. Extent, 5,494 slokas.
Character, Nágara. Date, Sr. 1424. Place of deposit, Ajimganj, Ráy"
Dhanapat Siṃh, Bahadur. Appearance, decayed and destroyed by worms.
Verse. Sanskrit. Incorrect.
Trishashti-salaka-purusha-charita. An epic poem on the
being of sixty-three auspicious marks, . e., Jina. By Hemachandra
Suri. The work comprises 12 cantos, and their contents are as follow :----
I. Previous life of Neminatha Jina. II. Account of Vasudeva marry-
ing, among others, the daughter of Jarásandha. III. Vasudeva's mar-
riage with Kanakavatí. IV. His marriage with the daughters of snakes
(surpa-kanya), 2. e., Nagas. V. Birth of Baladeva, Krishna, Nemi, and
others. Destruction of Kansa. Foundation of the city of Dváraká.
Kuvera's gift of the Sárnga bow and other weapons to Krishna. VI.
Krishna's marriage with Rukmini and others. Origin of the Pán davas.
Marriage of Draupadi. Birth of Pradyumna. VII. Marriage of
Sámba and Pradyumna. Destruction of Jarasandha. VIII. Rape of
Usha. The destruction of Vána. IX. Ordination of Nemi as a Jain
hermit. Creation and emancipation. X. Rape of Draupadí by the
