Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 7 (1883)
251 (of 365)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
End. 231 तस्मादयं ग्रन्यवरोऽखिला
धम्म� [tasmādaya� granyavaro'khilā
] + + क्षा� तु पुमर्थहेतु� �
कि� वोदितैरनुगुण� [kṣāṃ tu pumarthahetu� ||
ki� voditairanuguṇai ] + + तथान्य�
नारायण� प्रीतिमुपैति [ٲٳԲⲹ
nārāyaṇa� prītimupaiti ] + +
यस्य चौष्युदितानि वेदवचनैरूपाण� दिव्यान्यल�
-
-
-
मे� निहितं देवस्य भंगीमहान� �
[yasya cauṣyuditāni vedavacanairūpāṇi divyānyala�
-
-
-
meva nihita� devasya bhaṃgīmahān ||
] Colophon. बत� श्रीमदानन्दतीर्थभगवदाचार्य्यविरचिते श्रीमन्महाभारततात्पय्य-
निर्णय� द्वात्रिंशेाऽध्याय� समाप्त� � सम्पूर्णेाऽय� ग्रन्थ� �
-
-
�
-
विषय� �
१म� अध्याय�. � भगवान् नारायण एव� सर्व्वशास्त्रप्रतिपाद्� इत� निरूपण� � वासु-
देवादिचतुयूं हनिरूपणं � द्वैतवादनिरूपण� � भक्तिनिरूपणादिकथनञ्च � २थ�, � महाभार-
नागमादिकथन� � पाण्डवेष� भौमस्य प्राधान्यकथन� � मत्स्यकूम्मीद्यववताराणां केवलविष्णव�-
थन� � ब्रह्मरुद्रादीना� वैष्णवविशेषावेशित्वकथन� � शाम्बादोना� वैष्णवावेशित्वनिर्णय� � �
पाण्डवादिष� वैष्णवावेशित्वादिनिरूपणं � भगवन्माहात्प्रवर्णनं � पाण्डवादीना� क्रमेण धर्मज्ञा-
नवैराग्यादिरूपत्वकथन� � धार्त्तराष्ट्रशकुनिप्रभृतीना� क्रमेण अज्ञानकलिनास्तिक्यादिरूपत्वक-
थनच्च। ३–ल्म� नारायण� नमस्कृत्येत्यत्र तात्पर्य्यकथनं जयशब्दप्रतिपाद्यनिरूपणञ्� � सृष्टि-
प्रक्रियावर्णन� � संक्षेपे� रामावतारकथानिरूपणं � अथ विस्तरेण रामचरित्रवर्णन� � १० -
११शे, � समुद्रमन्थनवर्णन� � वेदव्यासस्� जन्मादिकथन� � व्यासपुत्रस्� शुकस्य उत्पत्तिकथनं �
व्यासस्य वेदविभागपूर्व्वक� शिष्येभ्योदानविवरणकथनं � १२ � १५ � चन्द्रवंशोत्पत्तिकथन� �
शे .
श्रीकृष्णबलभद्रादीना� जन्मकथनं � विस्तरेण श्रीकृष्णचरित्रवर्णन� � पाण्डवानां जन्मादिक-
थन� � तेषा� बाल्यक्रौडादिवर्णन� � धातैराष्ट्रानीना� जन्मकथनं � बाल्यलीलादिवर्णनञ्च � तेषा-
मस्त्रशिक्षादिवृत्तान्तवर्णन� � १६ � १०शे, � पाण्डवानां मृगयाकरणकथनं � यादवैः सार्द्धं
जरासन्धस्य युद्धादिवर्णनं � रुक्मिणी हर� न्तवर्णनमुखे� हंसडिम्भकबधविवरणवर्णनं � १८
- २१शे -भीमार्ज्जु नयोद्दिग्विजयवर्णन� � पुरोचनहिडिम्बादिबधवर्णनं � द्रौपदीखयम्बर-
वर्णनं � पाण्डवानां राज्यलाभादिवर्णन� � सुभद्राहरणदृत्तान्तवर्णन� � खाण्डवदाहवर्णन� � द्यू�-
क्रौडावर्णनं � दुःशासनच� द्रौपदी वस्त्रहर� वर्णनं � पाण्डवानां बनप्रवेशवर्णनञ्च | २२�
२४शे,—पाण्डवाना� वनवासवर्णन� � अरणिप्राप्तिवर्णनं � गन्धर्व्वहृतानां कौरवस्त्रौणामडार�-
दिवर्णनं अर्जुनस्� अस्त्रलाभादिवर्णनं � विराटराज्य� पाण्डवानामज्ञातवासवर्णनं � कौचक�-
दिबधवर्णनं � उत्तरगोग्टहयुद्धवर्णनं � सन्धिकरणार्थ� कृष्णस्य दुर्योधनसमीपगमनादिवर्णन� �
समरोद्योगवर्णनञ्� � २५ - २९भे, � संक्षेपे� भीमपर्व्वकथावर्णनं � द्रोणपर्व्वकथावर्णनं �
[bati śrīmadānandatīrthabhagavadācāryyaviracite śrīmanmahābhāratatātpayya-
nirṇaye dvātriṃśe�'dhyāya� samāpta� | sampūrṇe�'ya� grantha� |
-
-
|
-
viṣaya� |
1me adhyāye. � bhagavān nārāyaṇa eva� sarvvaśāstrapratipādya iti nirūpaṇa� | vāsu-
devādicatuyū� hanirūpaṇa� | dvaitavādanirūpaṇa� | bhaktinirūpaṇādikathanañca | 2the, � mahābhāra-
nāgamādikathana� | pāṇḍaveṣu bhaumasya prādhānyakathana� | matsyakūmmīdyavavatārāṇāṃ kevalaviṣṇavaka-
thana� | brahmarudrādīnā� vaiṣṇavaviśeṣāveśitvakathana� | śāmbādonā� vaiṣṇavāveśitvanirṇaya� | e
pāṇḍavādiṣu vaiṣṇavāveśitvādinirūpaṇa� | bhagavanmāhātpravarṇana� | pāṇḍavādīnā� krameṇa dharmajñā-
navairāgyādirūpatvakathana� | dhārttarāṣṭraśakuniprabhṛtīnā� krameṇa ajñānakalināstikyādirūpatvaka-
thanacca| 3–lme nārāyaṇa� namaskṛtyetyatra tātparyyakathana� jayaśabdapratipādyanirūpaṇañca | sṛṣṭi-
prakriyāvarṇana� | saṃkṣepeṇa rāmāvatārakathānirūpaṇa� | atha vistareṇa rāmacaritravarṇana� | 10 -
11śe, � samudramanthanavarṇana� | vedavyāsasya janmādikathana� | vyāsaputrasya śukasya utpattikathana� |
vyāsasya vedavibhāgapūrvvaka� śiṣyebhyodānavivaraṇakathana� | 12 � 15 � candravaṃśotpattikathana� |
śe .
śrīkṛṣṇabalabhadrādīnā� janmakathana� | vistareṇa śrīkṛṣṇacaritravarṇana� | pāṇḍavānā� janmādika-
thana� | teṣāṃ bālyakrauḍādivarṇana� | dhātairāṣṭrānīnā� janmakathana� | bālyalīlādivarṇanañca | teṣ�-
mastraśikṣādivṛttāntavarṇana� | 16 � 10śe, � pāṇḍavānā� mṛgayākaraṇakathana� | yādavai� sārddha�
jarāsandhasya yuddhādivarṇana� | rukmiṇ� haraṇa ntavarṇanamukhena haṃsaḍimbhakabadhavivaraṇavarṇana� | 18
- 21śe -bhīmārjju nayoddigvijayavarṇana� | purocanahiḍimbādibadhavarṇana� | draupadīkhayambara-
varṇana� | pāṇḍavānā� rājyalābhādivarṇana� | subhadrāharaṇadṛttāntavarṇana� | khāṇḍavadāhavarṇana� | dyūta-
krauḍāvarṇana� | duḥśāsanacata draupadī vastraharaṇa varṇana� | pāṇḍavānā� banapraveśavarṇanañca | 22�
24śe,—pāṇḍavānā� vanavāsavarṇana� | araṇiprāptivarṇana� | gandharvvahṛtānā� kauravastrauṇāmaḍārā-
divarṇana� arjunasya astralābhādivarṇana� | virāṭarājye pāṇḍavānāmajñātavāsavarṇana� | kaucakā-
dibadhavarṇana� | uttaragogṭahayuddhavarṇana� | sandhikaraṇārtha� kṛṣṇasya duryodhanasamīpagamanādivarṇana� |
samarodyogavarṇanañca | 25 - 29bhe, � saṃkṣepeṇa bhīmaparvvakathāvarṇana� | droṇaparvvakathāvarṇana� |
]
