365bet

Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 7 (1883)

Page:

237 (of 365)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 237 has not been proofread.

217
No. 2459. निदानम� � (गरुडपुराणीयम� � ) [nidānam | (garuḍapurāṇīyam | ) ] Substance, country-made
yellow paper, 18 x 6 inches. Folia, 78, Lines, 9 on a page. Extent,
2,193 Ślokas. Character, Bengali. Date, ? Place of deposit, Calcutta,
Rájá Rájendranáráyaṇa Deva, Bahádur. Appearance, new. Verse. Incorrect.
Nidána. On the origin, symptoms, and classification of diseases.
An extract from the Garuda Purána. This is distinct from a work of
this name compiled by Mádhava Kara.
धन्नन्तरिरुवाच �
[dhannantariruvāca |
]
Beginning. सर्व्वरोगनिदानञ्� वच्य� सुश्रुततत्त्वत� �
यात्रेयाद्यैर्मुनिवरैर्येथ� पूर्व्वमुदीरितम� �
[sarvvaroganidānañca vacye suśrutatattvata� |
yātreyādyairmunivarairyethā pūrvvamudīritam ||
]
End.
रोगः पाभा ज्वराव्याधिर्विपाक� दुष्टमामयः �
यक्ष्म� तक गद� वाघा� शब्दाः पर्य्यायवाचिनः �
निदानं पूर्व्वरूपाण� रूपाष्णुपशयस्तथा �
संप्राप्तिश्चेति विज्ञानं रोगाणा� पञ्चधा स्मृतं � इत्याद� �
बंशादन्यस्मृता चेति गुडुचीनामसङ्ग्रह� �
किराततिक्तकचैव भूनिम्बः काण्डतिक्तकः �
स्रु� उवाच �
नामान्येतानि हरिरन्यानि � भिषगवर� �
रोगहन्ता रोगिरोगौ विष्णुर्व्याकरणादिकं �
गरुडोगारुडोविष्ण� गारुडी तरुडध्वज� �
अताव्याकरण� वक्ष्य� कुमाराक्तञ्च शौनक [roga� pābhā jvarāvyādhirvipāke duṣṭamāmaya� |
yakṣmā taka gadā vāghā� śabdā� paryyāyavācina� ||
nidāna� pūrvvarūpāṇi rūpāṣṇupaśayastathā |
saṃprāptiśceti vijñāna� rogāṇāṃ pañcadhā smṛta� || ityādi |
baṃśādanyasmṛtā ceti guḍucīnāmasaṅgraha� |
kirātatiktakacaiva bhūnimba� kāṇḍatiktaka� ||
sruta uvāca |
nāmānyetāni hariranyāni ca bhiṣagavara� |
rogahantā rogirogau viṣṇurvyākaraṇādika� ||
garuḍogāruḍoviṣṇu gāruḍ� taruḍadhvaja� |
atāvyākaraṇa� vakṣye kumārāktañca śaunaka
]
B
Colophon. इत्यादिमहापुराणे गारुडे निदानं समाप्त� �
(बोषध नामानि � )
विषय� � सुश्रुते� सह धन्वन्तरेः संवादे� रोगाणा� पर्य्यायकथनं � पूर्व्वरूपादिकथन� �
संक्षेपे� सव्वरोगनिदानकथनं � ज्वरनिदानं पिण्डनिदान� � कामनिदान� � श्वासनिदान� �
हिक्कानिदानं � यक्ष्मनिदानं � चरोदकनिदान� � हृद्रोगनिदान� � मदात्ययनिदान� � यश-
निदानं � अतौसारनिदानं � मूत्राघातनिदान� � प्रमेहनिदानं � विद्रधिनिदान� � उद�-
निदानं � पाण्डशोथनिदानं � विसर्पादिनिदान� � मिथ्याहारनिदान� � कृमिनिदानं
बातव्याधिनिदान� � वातरक्तनिदान� � येोगसारकथन� � अनुपानविधिकथनं � अथ चिकित्सा-
कथनं � तच ज्वरचिकित्सा � नाडीव्रणचिकित्सा � स्त्रीरोगचिकित्स� � सिन्नियोगसारकथनं �
घृततैलादिविधिः � विविधरोगकथनं � तत्र तत्र रोगविशेष� योगविशेषविधिकथनञ्च � पूर्वोक्तेषु
सर्व्वेष� रोगेषु प्रत्यकं चिकित्साकथनं � मणिमन्त्रादिविधानञ्च � चैोषधाना� नामकथनपर्व्वकं
पय्यायकीर्त्तनञ्� � इत� शम� �
[ityādimahāpurāṇe gāruḍe nidāna� samāpta� |
(boṣadha nāmāni | )
viṣaya� | suśrutena saha dhanvantare� saṃvādena rogāṇāṃ paryyāyakathana� | pūrvvarūpādikathana� |
saṃkṣepeṇa savvaroganidānakathana� | jvaranidāna� piṇḍanidāna� | kāmanidāna� | śvāsanidāna� |
hikkānidāna� | yakṣmanidāna� | carodakanidāna� | hṛdroganidāna� | madātyayanidāna� | yaśa-
nidāna� | atausāranidāna� | mūtrāghātanidāna� | pramehanidāna� | vidradhinidāna� | udara-
nidāna� | pāṇḍaśothanidāna� | visarpādinidāna� | mithyāhāranidāna� | kṛminidāna�
bātavyādhinidāna� | vātaraktanidāna� | yeोgasārakathana� | anupānavidhikathana� | atha cikitsā-
kathana� | taca jvaracikitsā | nāḍīvraṇacikitsā | strīrogacikitsā | sinniyogasārakathana� |
ghṛtatailādividhi� | vividharogakathana� | tatra tatra rogaviśeṣe yogaviśeṣavidhikathanañca | pūrvokteṣu
sarvveṣu rogeṣu pratyaka� cikitsākathana� | maṇimantrādividhānañca | caiोṣadhānā� nāmakathanaparvvaka�
payyāyakīrttanañca | iti śam |
]
/

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: