Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 7 (1883)
14 (of 365)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
2
Ditto for eating unconsecrated meat. Ditto for eating beef. Ditto for
eating duck meat. Ditto for eating fish, &c. Expiations for venial
offences. Ditto for association with public women. Ditto for associa-
tion with women in their season. Ditto for cohabition on the day when
a person has to perform a Sráddha. Ditto for sexual intercourse with
beasts. Expiations for slight offences resulting from neglect of duty.
Ditto for omission of diurnal prayers. Ditto for officiating as a priest to
a S'údra. Ditto for accepting as presents articles given at an expiatory
rite. Ditto for wearing blue cloth, &c. Ditto for going to a vile country.
Ditto for falsehood. Ditto for attending calls of nature after rubbing
oil on the person. Ditto for falling from a height. Ditto for bites
from dogs, &c. Ditto for touching prohibited articles.
Beginning. प्रणम्� पार्व्वतौनाथ� प्रायश्चित्तौघसारक� �
आनन्दचन्द्रोविप्रेन्द्रः कुरुते बालबोधकं �
तत्र पापक्षयमात्रसाधन� कर्म प्रायश्चित्त� � तथ� � निश्चितपापक्षयेतरसाधनत्वाप्रयोज्यत्व�
सत� पापक्षयसाधनताप्रयोज्या या कृतिस्तद्विषयत्व� � अथवा निश्चितपापक्षय� तर विषय केच्छा-
जन्य प्रष्टत्त्� विषयत्वे सत� पापविषयकेच्छाजन्यप्रवृत्तिजन्यत्वं प्रायवित्त� � इत्याद� �
[praṇamya pārvvataunātha� prāyaścittaughasāraka� |
ānandacandroviprendra� kurute bālabodhaka� ||
tatra pāpakṣayamātrasādhana� karma prāyaścitta� | tathā ca niścitapāpakṣayetarasādhanatvāprayojyatve
sati pāpakṣayasādhanatāprayojyā yā kṛtistadviṣayatva� | athavā niścitapāpakṣaye tara viṣaya kecchā-
janya praṣṭattya viṣayatve sati pāpaviṣayakecchājanyapravṛttijanyatva� prāyavitta� | ityādi |
] End.
पक्षेोपवासव्रत� सार्द्धसप्तधेनुसमं �
सर्व्वत्� प्रमाणन्तु प्रायश्चित्तविवेकादौ द्रष्टव्यं �
[pakṣeोpavāsavrata� sārddhasaptadhenusama� |
sarvvatra pramāṇantu prāyaścittavivekādau draṣṭavya� ||
] Colophon. इत� श्रीश्रानन्दचन्द्रविरचित� प्रायश्चित्तौघसारनाम� ग्रन्थ� समाप्त� �
विषय� � प्रायश्चित्तस्वरूप विवेचन� � तत्र पापलक्षणादिकथन� � व्यवस्थाग्रहणादिविधि-
कथनं � गङ्गास्नानस्� सर्व्वपापप्रायश्चित्तत्वकथनं � पातित्यादिलक्षणकथन� � अतिपातकादिलक्ष�-
कथनं � ब्रह्मबधप्रायश्चित्तनिरूपण� � तत्र बधित्वादिखरू� विवेचन� � श्रातताथिबधादिविवेचन� �
तन्त्रप्रसङ्गयेा� खरूपादिविवेचनं � सुरापानप्रायश्चित्तकथन� � सुरादिलक्षणकथन� � सुरापा�-
विशेषे प्रायश्चित्तविशेषकथन� � सुवर्ण श्लेयादिप्रायश्चित्तकथनं � स्तेयत्वादिखरूपकथन� � गुर्भङ्गणा-
गमनप्रायश्चित्तकथन� � गुर्व्वङ्गणानिरूपण� � पतितसंसर्गप्रायश्चित्तकथनं � संसर्गनिरूपण� � अनपा-
तकादिप्रायश्चित्तकथन� � गोबधायाज्ययाजनदुष्टप्रतिग्रहाध्यापनपरदारगमनादिप्रायश्चित्तकथनं �
प्रायश्चित्तपूर्व्याहतत्यनिरूपणं � व्यभिचारिण्याद� लौबधप्रायश्चित्तकथनं � गजाश्वादिव� प्रायश्चित्त� �
माज्जीरादिवध प्रायश्चित्त� � पक्षिविशेषबधप्रायश्चित्त� � मत्स्यादिजलचरबधप्रायश्चित्तं � वृक्षच्छेद�.
प्रायश्चित्त� � मण्डपोद्या� तडागादिभेदनप्रायश्चित्तं � अभक्ष्यभक्षणप्रायश्चित्त� � लशुनादिभक्षणप्रा�-
श्चित्तं � वृथापा� वृथामांसादिभक्षणप्रायश्वित्त� � गोमांसभक्षणादिप्रायश्चित्त� � हंसादिपक्षिभक्षण-
प्रायश्चित्त� � मत्स्यादिभक्षणप्रायवित्त� � उपपातकप्रायश्वित� � व्यभिचारप्रायश्चित्त� � रजखलाग�-
नादिप्रायश्चित्त� � श्राद्धदिन� मैथुनादिप्रायश्चित्त� � तिर्य्यग्य� निगमनादिप्रायश्चित्त� � अवकौर्णिप्रा�-
-
[iti śrīśrānandacandraviracita� prāyaścittaughasāranāmaka grantha� samāpta� ||
viṣaya� | prāyaścittasvarūpa vivecana� | tatra pāpalakṣaṇādikathana� | vyavasthāgrahaṇādividhi-
kathana� | gaṅgāsnānasya sarvvapāpaprāyaścittatvakathana� | pātityādilakṣaṇakathana� | atipātakādilakṣaṇa-
kathana� | brahmabadhaprāyaścittanirūpaṇa� | tatra badhitvādikharūpa vivecana� | śrātatāthibadhādivivecana� |
tantraprasaṅgayeाḥ kharūpādivivecana� | surāpānaprāyaścittakathana� | surādilakṣaṇakathana� | surāpāna-
viśeṣe prāyaścittaviśeṣakathana� | suvarṇa śleyādiprāyaścittakathana� | steyatvādikharūpakathana� | gurbhaṅgaṇ�-
gamanaprāyaścittakathana� | gurvvaṅgaṇānirūpaṇa� | patitasaṃsargaprāyaścittakathana� | saṃsarganirūpaṇa� | anapā-
takādiprāyaścittakathana� | gobadhāyājyayājanaduṣṭapratigrahādhyāpanaparadāragamanādiprāyaścittakathana� |
prāyaścittapūrvyāhatatyanirūpaṇa� | vyabhicāriṇyādi laubadhaprāyaścittakathana� | gajāśvādivadha prāyaścitta� |
mājjīrādivadha prāyaścitta� | pakṣiviśeṣabadhaprāyaścitta� | matsyādijalacarabadhaprāyaścitta� | vṛkṣacchedana.
prāyaścitta� | maṇḍapodyāna taḍāgādibhedanaprāyaścitta� | abhakṣyabhakṣaṇaprāyaścitta� | laśunādibhakṣaṇaprāya-
ścitta� | vṛthāpāka vṛthāmāṃsādibhakṣaṇaprāyaśvitta� | gomāṃsabhakṣaṇādiprāyaścitta� | haṃsādipakṣibhakṣaṇa-
prāyaścitta� | matsyādibhakṣaṇaprāyavitta� | upapātakaprāyaśvita� | vyabhicāraprāyaścitta� | rajakhalāgama-
nādiprāyaścitta� | śrāddhadine maithunādiprāyaścitta� | tiryyagya| nigamanādiprāyaścitta� | avakaurṇiprāya-
-
] 1
