Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 7 (1883)
137 (of 365)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
125
No. 2354. गूढ़ार्थदीपिका � [gūḍha़ाrthadīpikā | ] Substance, palm leaf, 14 x 23 inches.
Folia, 288 Lines, 5 on a page. Extent, 7, 892 Ślokas. Character, Maithili.
Date, ? Place of deposit, Harinagara, Post Madhuvani, Zillá Dar-
Correct.
bhangá, Pandit Hali Jhá. Appearance, old. Prose and verse.
Gúdhártha-dipiká. Expositions of doubtful topics in regard
to various Smriti rites and ceremonies. By Vámadeva Upádhyaya.
Beginning. गोविन्दचरणद्वन्द्वमाधा� हृदयाम्बुज� �
वामदेवेन सुधिया कृता गूढार्थदीपिका �
हरिप्रसादादेवैषामवेद्यार्थी निरूपिता� �
इह मात्सर्य्यमुत्सार्य्� विदा� कुर्व्वन्त� पण्डिताः �
तत्र वर्षकृत्ये त्रिंशत्तिथिवदितैर्द्वादशभिर्मासैर्मलमासपाते चयोदशभिर्मासैर्वर्� समाप्तिः �
इत्याद� �
�
[govindacaraṇadvandvamādhāya hṛdayāmbuje |
vāmadevena sudhiyā kṛtā gūḍhārthadīpikā ||
hariprasādādevaiṣāmavedyārthī nirūpitā� |
iha mātsaryyamutsāryya vidā� kurvvantu paṇḍitā� ||
tatra varṣakṛtye triṃśattithivaditairdvādaśabhirmāsairmalamāsapāte cayodaśabhirmāsairvarṣa samāpti� |
ityādi |
|
] End. इदमन्नमिमा आप इद� हविरित्यन्नजलघृतादिष� ज्ञेयमित� शम� �
[idamannamimā āpa ida� havirityannajalaghṛtādiṣu jñeyamiti śam |
] Colophon. इत्युपाध्यायश्रौवामदेवविरचित� गूढ़ार्थदीपिका समाप्त� �
विषयः। वर्षकृत्ये मलमासादिपाते वर्षगणनाविशेषकथन� � धर्मकार्येषु पञ्चविधमास-
निरूपण� � मलमासविधान� � तिथिखरूपादिविवेचनं � युग्मादितिथिविवेचन� � एकादशी-
निरूपणं। पारणविधिकथनं � चैचादिद्वादशामासकृत्यनिरूपणं � तत्र विशेषे� जन्माष्टमी-
निरूपण� � महाष्टम्यादिविधानञ्च � शिवरात्रिविधिः � यजमानस्य कर्त्तव्यकथन� � जननाद्�-
शौचे शिवलिङ्गादिपूजने विप्रस्य नित्याधिकारकथन� � स्पर्श विना शालग्रामशिलायामप�
स्त्रीश्शूद्राभ्या� पूजा कर्त्तव्येतिनिरूपण� � व्रतपरिभाषाकौर्त्तनं � व्रतलक्षणादिकथनं � मन्वन्तर�-
दिनिरूपणं। अर्जेदयादियोगनिरूपणं � पुण्यकालनिरूपण� � विशेषे� कार्त्तवीर्य्यदीपदान-
विधिकथनं � अहोरात्रकृत्यनिरूप � � तत्र शौचाचमनदन्तधावनादिकथनं � सन्ध्योपास-
नादिविधिकथनं � शिखाबन्धनादिविधिकथनं � पञ्चयज्ञविधि� � शिवादिपूजनविधि� �
च्यातिथ्यविधिः � भोजनविधि� � मांसभोजनविधिविवेचन� � विहितमत्स्यपक्षिप्रभ्टतिनिरू-
पण� � माहिषदुग्धस्� यामिषत्वकथनं � सामान्यतोभक्ष्याभक्ष्यनिरूपण� � शयनादिविधि-
कथनं � अशौचनिरूपण� � सापिण्यनिरूपणं � प्रेतकृत्यनिरूपण� � दशपिण्डदानादिविध�-
कथनं � देशभेदेन शौचाद्याचारस्य विहितत्वकथनं � द्रयशुद्धिनिरूपण� � मुमूर्षु कृत्� निरूपण� �
द्वादशविधश्राजलक्षणकथन� � श्राद्धदेशनिरूपण� � श्राद्धकालनिरूपण� � काम्यश्राद्धविधि-
कथनं � श्राद्धे देयानि � निमन्त्रणविधिः � सङ्कल्पवाक्य विवेचन� � सपिण्डीकरणादिविधि� �
च्याद्यश्राद्धविधानकथनञ्� �
�
[ityupādhyāyaśrauvāmadevaviracitā gūḍha़ाrthadīpikā samāptā |
viṣayaḥ| varṣakṛtye malamāsādipāte varṣagaṇanāviśeṣakathana� | dharmakāryeṣu pañcavidhamāsa-
nirūpaṇa� | malamāsavidhāna� | tithikharūpādivivecana� | yugmāditithivivecana� | ekādaśī-
nirūpaṇaṃ| pāraṇavidhikathana� | caicādidvādaśāmāsakṛtyanirūpaṇa� | tatra viśeṣeṇa janmāṣṭamī-
nirūpaṇa� | mahāṣṭamyādividhānañca | śivarātrividhi� | yajamānasya karttavyakathana� | jananādya-
śauce śivaliṅgādipūjane viprasya nityādhikārakathana� | sparśa vinā śālagrāmaśilāyāmapi
strīśśūdrābhyā� pūjā karttavyetinirūpaṇa� | vrataparibhāṣākaurttana� | vratalakṣaṇādikathana� | manvantarā-
dinirūpaṇaṃ| arjedayādiyoganirūpaṇa� | puṇyakālanirūpaṇa� | viśeṣeṇa kārttavīryyadīpadāna-
vidhikathana� | ahorātrakṛtyanirūpa � | tatra śaucācamanadantadhāvanādikathana� | sandhyopāsa-
nādividhikathana� | śikhābandhanādividhikathana� | pañcayajñavidhi� | śivādipūjanavidhi� |
cyātithyavidhi� | bhojanavidhi� | māṃsabhojanavidhivivecana� | vihitamatsyapakṣiprabhṭatinirū-
paṇa� | māhiṣadugdhasya yāmiṣatvakathana� | sāmānyatobhakṣyābhakṣyanirūpaṇa� | śayanādividhi-
kathana� | aśaucanirūpaṇa� | sāpiṇyanirūpaṇa� | pretakṛtyanirūpaṇa� | daśapiṇḍadānādividhi-
kathana� | deśabhedena śaucādyācārasya vihitatvakathana� | drayaśuddhinirūpaṇa� | mumūrṣu kṛtya nirūpaṇa� |
dvādaśavidhaśrājalakṣaṇakathana� | śrāddhadeśanirūpaṇa� | śrāddhakālanirūpaṇa� | kāmyaśrāddhavidhi-
kathana� | śrāddhe deyāni | nimantraṇavidhi� | saṅkalpavākya vivecana� | sapiṇḍīkaraṇādividhi� |
cyādyaśrāddhavidhānakathanañca |
|
]
