365bet

Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 5 (1879)

Page:

78 (of 391)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 78 has not been proofread.

विषय� � | [viṣaya� | | ] 74 अत्र एकादशाध्याया� सन्त� � तत्र �- मे, प्रभवादिषष्टिसंवत्सरफलकथनं
�- ये, वर्षपञ्चाङ्गकथनं � �-ये, स्वर्य्यादिष� सप्तसु वारेषु रविसङ्क्रमणफलकथन�
� - र्थे, भौमबुधगुरुचारकथन� � �-मे, शनिराहुचारकथनं � �-�, नक्षत्�
ग्रहविभागकथन� � �- मे, प्रकीर्णयोगकथनं � � मे, मासफलकथन� � [atra ekādaśādhyāyā� santi | tatra 1- me, prabhavādiṣaṣṭisaṃvatsaraphalakathana�
2- ye, varṣapañcāṅgakathana� | 3-ye, svaryyādiṣu saptasu vāreṣu ravisaṅkramaṇaphalakathana�
4 - rthe, bhaumabudhagurucārakathana� | 5-me, śanirāhucārakathana� | 6-4, nakṣatra
grahavibhāgakathana� | 7- me, prakīrṇayogakathana� | 8 me, māsaphalakathana� |
]
2-मे
वत्स� गर्भाधानादिकथन� � १० मे, कूर्म्मचक्रादिकथनं � १२ शे, उत्पात
प्रकरण� �
[me
vatsara garbhādhānādikathana� | 10 me, kūrmmacakrādikathana� | 12 śe, utpāta
prakaraṇa� ||
]
No. 1755. तन्त्रालोकटीका �
[tantrālokaṭīkā |
]
? Place
Substance, country-made paper, 12 2 x 43 inches. Folia, 35. Lines, 19
on a page. Extent, 1,400 s'lokas. Character, Nágara. Date,
of deposit, Calcutta, Government of India. Appearance, Fresh. Prose and
Incorrect.
verse.
Tantraloka-tiká. A commentary on the Tantráloka, which is a
work by Abhinava Gupta, on transcendental knowledge and emanci
pation. By Jayaratha. The codex is incomplete, containing only
the 1st áhnika.
Beginning. इह यद्यपि सर्व्ववादिना� मो� एवोपादेय� तत्प्रतिपचभूतश्च संसारो हे�
तस्य � मिथ्याज्ञन� निमित्तं तत्प्रतिकूलञ्च तत्त्वज्ञानमित� तत्साक्षात्कारेणैव�-
ज्ञानापगमान्मोचावाप्तिरित्यचाविवाद� � तथाप� तैस्तत्त्वकविषयं ज्ञानाज्ञानय�
स्वरूप� � ज्ञानमित� भ्रमयत्येव तान् माया ह्यमोच� मोचलिप्तयेत्यादि
उक्तयुक्त्या तदभ्युपगतो मोक्षो मोक्� एव � भवति इत� दर्शयितु� शास्त्रान्तर-
वैलक्षण्ये� तत्परीक्षणस्� वच्यमाणत्वात� प्राधान्यमपि कटाक्षयितुमुपक्र� एव
बन्धमोक्षपरीचामट्टङ्कयति ग्रन्थकारः �
इह तावत� समस्ते� शास्त्रे� परिगीयत� �
अज्ञान� संसृतेर्हेतुज्ञानं मोक्षैककारणं �
� चैतदस्माभि� स्वोपज्ञ ( [iha yadyapi sarvvavādinā� moca evopādeya� tatpratipacabhūtaśca saṃsāro heya
tasya ca mithyājñana� nimitta� tatpratikūlañca tattvajñānamiti tatsākṣātkāreṇaivā-
jñānāpagamānmocāvāptirityacāvivāda� | tathāpi taistattvakaviṣaya� jñānājñānayo
svarūpa� na jñānamiti bhramayatyeva tān māyā hyamoce mocaliptayetyādi
uktayuktyā tadabhyupagato mokṣo mokṣa eva na bhavati iti darśayitu� śāstrāntara-
vailakṣaṇyena tatparīkṣaṇasya vacyamāṇatvāt prādhānyamapi kaṭākṣayitumupakrama eva
bandhamokṣaparīcāmaṭṭaṅkayati granthakāra� ||
iha tāvat samasteṣa śāstreṣa parigīyate |
ajñāna� saṃsṛterhetujñāna� mokṣaikakāraṇa� ||
na caitadasmābhi� svopajña (
]
?) मेवेोक्तमित्या�,
मलमज्ञानमिच्छन्त� संसाराङ्कुरकारणं इत� �
तथ� � श्रीमालिनी विजयोत्तरे � अज्ञान� तिमिरं पारमेश्वरखातन्त्� मात्�-
समुल्लसितखरूपगेोचरासतत्त्वया ( [𱹱ोkٲٲ,
malamajñānamicchanti saṃsārāṅkurakāraṇa� iti |
tathā ca śrīmālinī vijayottare | ajñāna� timira� pārameśvarakhātantra mātra-
samullasitakharūpageोcarāsatattvayā (
]
?) त्मानात्मनोरन्यथाभिमानखभावमपूर्ण ज्ञानं
तदेव चाण्वं मल� � तु नवमाहिकादौ निषेत्स्यमान� द्रव्यरूपं � उक्तञ्�
[tmānātmanoranyathābhimānakhabhāvamapūrṇa jñāna�
tadeva cāṇva� mala� na tu navamāhikādau niṣetsyamāna� dravyarūpa� | uktañca
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: