365bet

Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 5 (1879)

Page:

111 (of 391)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 111 has not been proofread.

End. 107 भास्कर� शिष्टाचारपरिप्राप्तं प्रचयगमनादिफलकमिष्टदेवता नमस्का� लक्षणं मङ्ग-
लुमाचरयत� वासुदेवमित्यादिन� �
तस्मादेव गुरुतरादभीष्टमाप्त� गोपालाश्रमपद्गीयमान देवात् �
येनोमाघवचरणाब्जसेविन� [bhāskara� śiṣṭācārapariprāpta� pracayagamanādiphalakamiṣṭadevatā namaskāra lakṣaṇa� maṅga-
lumācarayati vāsudevamityādinā |
tasmādeva gurutarādabhīṣṭamāpta� gopālāśramapadgīyamāna devāt |
Դdz岵󲹱ṇābᲹ𱹾
]
+ तं वन्द� महिमगुरु� विशालबुद्धिं � � �
या काशी निखिलगुरोर्महेश्वरस्� प्राणान्ते सक� शिवप्रदा प्रसिद्ध� �
यत्राह� सकलसुरेशलब्धतत्त्वस्तत्रेय� सुजन हितप्रदा निबद्ध� � � �
[ta� vande mahimaguru� viśālabuddhi� || 1 ||
yā kāśī nikhilagurormaheśvarasya prāṇānte sakala śivapradā prasiddhā |
yatrāha� sakalasureśalabdhatattvastatreya� sujana hitapradā nibaddhā || 2 ||
]
Colophon. इत� श्रीमत्परमहंसपरिव्राजकाचार्य्यगे � पा लेन्द्� सरखती श्री पूज्यपादशिष्यश्रीसद�-
शिवेन्द्रसरस्वतीशिष्ये� श्रीरामेश्वरेण शिवयोगिभिक्षुण� विरचित� मीमांसार्थ-
सङ्ग्रहकौमुदी चरमत्व� समगात् ।।
विषय� �
जैमिनिप्रणीतपूर्श्ववेदविचारात्मकद्वादशाध्यायकमीमांसाशास्त्रस्� अर्थसङ्ग्रहप्र�
रण� यत� लौगाचिभास्करेण कृतं तस्य व्याख्यानं �
[iti śrīmatparamahaṃsaparivrājakācāryyage | pā lendra sarakhatī śrī pūjyapādaśiṣyaśrīsadā-
śivendrasarasvatīśiṣyeṇa śrīrāmeśvareṇa śivayogibhikṣuṇ� viracitā mīmāṃsārtha-
saṅgrahakaumudī caramatva� samagāt ||
viṣaya� |
jaiminipraṇītapūrśvavedavicārātmakadvādaśādhyāyakamīmāṃsāśāstrasya arthasaṅgrahapraka
raṇa� yat laugācibhāskareṇa kṛta� tasya vyākhyāna� |
]
No. 1787. प्रमाणमाला |
[pramāṇamālā |
]
Substance, country-made paper, 12 x 5 inches. Folia, 9. Lines, 13-
15--17-18 on a page. Extent, 420 s' lokas. Character, Nágara. Date,
? Place of deposit, Calcutta, Government of India. Appearance, old.
Prose. Correct.
Pramána-málá. A string of Vedántic evidences on the nature of
the Deity, and the relation of the emancipated to Him in refutation
of the Nyáya and other doctrines on the subject. By A'nandabodha
Achárya. Hall's "Contributions," p. 159.
Beginning. श्रानन्दमात्मानमसत्यभेदं प्रणम्� विज्ञानतनु मुकुन्दम� �
[śrānandamātmānamasatyabheda� praṇamya vijñānatanu mukundam |
]
End.
प्रधान�( [Ա(] ?) तस्य सदोपयुक्ता� प्रमाणमाला� रचयामि रम्यां �
आनन्दो दुःखाभाव� भवति तदनिरूप्यत्वात� यदित्य� तत्तथा यथ� घट� �
च्यात्मस्वभावमधिकृत्� मुकुन्दमेषामानाभिधानवरते( [tasya sadopayuktā� pramāṇamālā� racayāmi ramyā� ||
ānando duḥkhābhāvo bhavati tadanirūpyatvāt yaditya� tattathā yathā ghaṭa� |
cyātmasvabhāvamadhikṛtya mukundameṣāmānābhidhānavarate(
]
?) मनोज्ञमाला �
च्यानन्दबोधयतिना निधिना गुणानामानन्द हेतु � कलङ्कधिय� व्यधाय� �
[manojñamālā |
cyānandabodhayatinā nidhinā guṇānāmānanda hetu ra kalaṅkadhiyā vyadhāyi ||
]
Colophon. इत� श्रीमत्परमहंसपरिव्राजकाचार्य्यश्रीमदानन्� बोधाचार्य्यकृत� प्रमाणमालायं
प्रकरण� समाप्त� �
विषय� �
मोक्षकारणसाक्षात्कारविषयानन्दस्य प्रमाणद्वारा भावरूपत्वप्ताधनं �
[iti śrīmatparamahaṃsaparivrājakācāryyaśrīmadānanda bodhācāryyakṛta� pramāṇamālāya�
prakaraṇa� samāpta� |
viṣaya� |
mokṣakāraṇasākṣātkāraviṣayānandasya pramāṇadvārā bhāvarūpatvaptādhana� |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: