Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 4 (1877)
313 (of 367)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Beginning. श्रीगणेशाय नम� � [śrīgaṇeśāya nama� | ] 293 गलदमलमदालीपिच्छिलोइण्ड गण्डस्थल [galadamalamadālīpicchiloiṇḍa gaṇḍasthala] +++ मिलिन्� खानसानन्दचेताः
�
तुहिनगिरितनूजासम्मदोद्दामसिन्धुः प्रणतमनुजबन्धु� पातु वो वक्रतुण्डः �
अप� � � श्रकृष्ट� भुजगाधिप� विसधिय� तस्मिन� पुनः फुत्कृते
भीतो [milinda khānasānandacetā�
|
tuhinagiritanūjāsammadoddāmasindhu� praṇatamanujabandhu� pātu vo vakratuṇḍa� ||
api ca | śrakṛṣṭe bhujagādhipe visadhiyā tasmin puna� phutkṛte
īٴ] +++तः चितै� निपतित� रेणूत्करैरङ्कितः�
[ta� citai| nipatitā reṇūtkarairaṅkitaḥ|
] End.
कः प्रोच्छन� निजशुण्डया विहसित� मातापिढभ्यां मिथे�
हीणः शैशवलीलय� गणपतिः पायात् समस्तं जगत् �
त्रिमल्लभट्टवैद्यस्य तनूज� शङ्करः कृती �
द्वित्रान् ग्रन्थान� समालोक्य तनोत� रसदीपक� � तत्राद� प्रभातवर्णना �
गाढाज्जिन्या� लोलेऽखिलधरणितल� जातकम्पे सुमेरा-
बन्योन्यासक्तभास्य द्विभुबलयब� तालमुत्ताललीलं �
प्रेङ्खोला भोषिभीमध्वनिमुरजरवाडम्बर� भूरिभासः
शम्भोरम्मोजजन्मप्रमुखसुरनुतं ताण्डव� वः पुनातु �
[ka� procchan nijaśuṇḍayā vihasito mātāpiḍhabhyā� mithe�
hīṇa� śaiśavalīlayā gaṇapati� pāyāt samasta� jagat ||
trimallabhaṭṭavaidyasya tanūja� śaṅkara� kṛtī |
dvitrān granthān samālokya tanoti rasadīpaka� || tatrādau prabhātavarṇanā |
gāḍhājjinyāsa lole'khiladharaṇitale jātakampe sumerā-
banyonyāsaktabhāsya dvibhubalayabala tālamuttālalīla� |
preṅkholā bhoṣibhīmadhvanimurajaravāḍambara� bhūribhāsa�
śambhorammojajanmapramukhasuranuta� tāṇḍava� va� punātu ||
] Colophon. इत� श्रीचिमल्ल भट्ट वैद्यसुतशङ्क� भट्टविरचित� रसप्रदीपे पतित्रतादिवर्णनं ना�
पञ्चमः परिच्छेद� समाप्त� � समाप्तञ्चायं ग्रन्थ� � शुभमस्तु �
विषय� �
प्रथमपरिच्छेदे,—प्रभातवर्णन� � प्राभातिकपवनवर्णनं � राचिदिनसन्धिवर्णनं �
अरुणोदयवर्णन� � स्वर्य्यविम्बवर्णन� � मध्याहवर्णनं � सन्ध्यावर्णन� � निशावर्णनं �
अन्धकारवर्णन� � तारावर्णनं � पूर्णेन्दवर्णन� � नवेन्दुवर्णन� � ज्योत्स्नावर्णनं �
सतारकेन्दुवर्णनं �
� ये,—वनवर्णन� � वसन्तवर्णन� � ग्रीष्मवर्णन� � वर्षावर्णन� � मेघवर्णन� � शर-
द्वर्णनं � हेमन्तवर्णनं � शिशिरवर्णन� � ऋतुसन्धिवर्णनं � कीर्त्तिवर्णनं � प्रताप-
वर्णनं � खड्गवर्णणं � दानवर्णन� �
-
�, �, � मे, � अन्योक्तिवर्णन� � प्रास्ताविकानि � ईर्ष्यावर्णन� � नीतिवर्णनं �
पतिव्रतावर्णनं � कुलटावर्णन� � वयःसन्धिवर्णनं � नवोढावर्णन� � प्रियप्रस्था�-
वर्णनं � अभिसारिकावर्णन� � विरहवर्णनं � उत्कण्ठावर्णनं � दृष्टिवर्णणं � वि
लोकनहाववर्णन� � जृम्भावर्णनं � आलिङ्गनवर्णन� � निधुवनवर्णनं � विपरी�-
निधुवनवर्णनं � रोमावलीवर्णनं � बेणीवर्णनं � सिन्दूरविन्दुवर्णन� � केशगुम्फ�-
तमलीवर्णनं � लोचनवर्णनं � दन्तवर्णनं � जङ्घावर्णन� � नूपुरवर्णन� � ताटङ्ग-
|
[iti śrīcimalla bhaṭṭa vaidyasutaśaṅkara bhaṭṭaviracite rasapradīpe patitratādivarṇana� nāma
pañcama� pariccheda� samāpta� || samāptañcāya� grantha� | śubhamastu |
viṣaya� |
prathamaparicchede,—prabhātavarṇana� | prābhātikapavanavarṇana� | rācidinasandhivarṇana� |
aruṇodayavarṇana� | svaryyavimbavarṇana� | madhyāhavarṇana� | sandhyāvarṇana� | niśāvarṇana� |
andhakāravarṇana� | tārāvarṇana� | pūrṇendavarṇana� | navenduvarṇana� | jyotsnāvarṇana� |
satārakenduvarṇana� |
2 ye,—vanavarṇana� | vasantavarṇana� | grīṣmavarṇana� | varṣāvarṇana� | meghavarṇana� | śara-
dvarṇana� | hemantavarṇana� | śiśiravarṇana� | ṛtusandhivarṇana� | kīrttivarṇana� | pratāpa-
varṇana� | khaḍgavarṇaṇa� | dānavarṇana� |
-
3, 4, 5 me, � anyoktivarṇana� | prāstāvikāni | īrṣyāvarṇana� | nītivarṇana� |
pativratāvarṇana� | kulaṭāvarṇana� | vayaḥsandhivarṇana� | navoḍhāvarṇana� | priyaprasthāna-
varṇana� | abhisārikāvarṇana� | virahavarṇana� | utkaṇṭhāvarṇana� | dṛṣṭivarṇaṇa� | vi
lokanahāvavarṇana� | jṛmbhāvarṇana� | āliṅganavarṇana� | nidhuvanavarṇana� | viparīta-
nidhuvanavarṇana� | romāvalīvarṇana� | beṇīvarṇana� | sindūravinduvarṇana� | keśagumphi-
tamalīvarṇana� | locanavarṇana� | dantavarṇana� | jaṅghāvarṇana� | nūpuravarṇana� | tāṭaṅga-
|
] T
वर्णनं � काञ्चीवर्णनं � त्रिवलीवर्णनं � मुक्ताहारवर्णन� � वदनवर्णन� � अङ्गुली-
वर्णनं � शिवताण्डववर्णनञ्� � इत� शम� �
[varṇana� | kāñcīvarṇana� | trivalīvarṇana� | muktāhāravarṇana� | vadanavarṇana� | aṅgulī-
varṇana� | śivatāṇḍavavarṇanañca | iti śam |
]
