Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 4 (1877)
221 (of 367)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
201
Vaishnavábhidhána. The names and titles of the followers and
companions of Chaitanya. By Devakinandana Kavirája.
Beginning. प्रणम्यादौ कृपादृष्टि� कृतार्थीकृ� भूतल� �
[praṇamyādau kṛpādṛṣṭi� kṛtārthīkṛta bhūtala� |
] End.
सर्व्ववाञ्छाकल्पतरुं श्रीगुरु� पुरुषोत्तम� �
महायशोमहाभागान� महापतितपावनान् �
महाभागवतान� सर्व्वान� वैष्णवान� विष्णुरूपिणः �
सर्व्वेषामप्युपादेयः सर्व्ववेदाधिकस्तथा �
श्रवणाप्यप्यनो ( [sarvvavāñchākalpataru� śrīguru� puruṣottama� ||
mahāyaśomahābhāgān mahāpatitapāvanān |
mahābhāgavatān sarvvān vaiṣṇavān viṣṇurūpiṇa� ||
sarvveṣāmapyupādeya� sarvvavedādhikastathā |
śravaṇāpyapyano (] ?) नित्यं वैष्णवानां विशेषत� �
[nitya� vaiṣṇavānā� viśeṣata� ||
] Colophon. इत� देवकीनन्दनकविराजविरचितं श्रीवैष्णवाभिधान� समाप्तम् �
विषय� �
गौराङ्गपार्षदाना� वैष्णवानां नामनिरूपणं |
[iti devakīnandanakavirājaviracita� śrīvaiṣṇavābhidhāna� samāptam |
viṣaya� |
gaurāṅgapārṣadānā� vaiṣṇavānā� nāmanirūpaṇa� |
] No. 1626. स्तवावली �
[stavāvalī |
] Substance, country-made paper, 12 X 42 inches.
Folia, 50. Lines, 8--
9 on a page. Extent, 1,328 s'lokas. Character, Bengali. Date, SK. 1695.
Place of deposit, Keñdo Gráma, Tháná Siudi, Zilla Virabhūma, Pandit
Bhagavánachandra Gos'vámí. Appearance, old. Prose and verse. Correct.
Stavávali. A collection of poems by different authors in praise of
Chaitanya.
Beginning. हरिर्दृष्ट्व� गोष्ठे मुकुरगतमात्मानमतुल�
[harirdṛṣṭvā goṣṭhe mukuragatamātmānamatula�
] End.
स्वमाधुर्य्य� रात्रा प्रियतमसखीवाप्नुमभित� �
यत� गौडे जातः प्रभुरपरगोरेकतनुभा�
शचीवनुः कि� मे नयनसरणिं यास्यत� पुनः �
यत्पादाम्बुजयुग्मविच्युतरजःसेवाप्रभावादह�
गान्धर्व्वीसरसी गिरीन्द्रनिकटे कटेऽपि नित्यं वसन् �
तत� प्रेयेोगणपालित� जितसुधाधार� मुकुन्दाभिघा
उद्गायाम� श्टणेोमि मा� पुनरहो श्रीमान् खरूपोऽवत� �
[svamādhuryya� rātrā priyatamasakhīvāpnumabhita� |
yatā gauḍe jāta� prabhuraparagorekatanubhāka
śacīvanu� ki� me nayanasaraṇi� yāsyati puna� ||
ⲹٱ峾ᲹܲܳٲᲹḥs屹岹�
gāndharvvīsarasī girīndranikaṭe kaṭe'pi nitya� vasan |
tat preyeोgaṇapālito jitasudhādhārā mukundābhighā
udgāyāmi śṭaṇeोmi mā� punaraho śrīmān kharūpo'vatu ||
] Colophon इत� स्तवमाला समाप्त� |
चा कि� करोम� सततं भवने प्रमत्तः सङ्गोऽपि नास्ति सुधियो मम दुर्जनस्� �
याचे तथाप� प्रणति� विदधन्नह� ते स्वामिन् स्तवेऽत्� सुरतिं पुरुदुःखदुःखी �
[iti stavamālā samāptā |
cā ki� karomi satata� bhavane pramatta� saṅgo'pi nāsti sudhiyo mama durjanasya |
yāce tathāpi praṇati� vidadhannaha� te svāmin stave'tra surati� puruduḥkhaduḥkhī ||
] 2 D
