Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 4 (1877)
149 (of 367)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
129
विधा� विदुषा� प्रीत्यै प्रत्यक्षा लोकदर्पण� �
श्रीगोपाले महेशेन तस्याकार� समर्पण� �
[vidhāya viduṣāṃ prītyai pratyakṣ� lokadarpaṇa� ||
śrīgopāle maheśena tasyākāri samarpaṇa� ||
] Colophon. इत� श्रीमहेशठक्करविरचिते यलोकदर्पणे प्रत्यक्षखण्डः समाप्त� |
विषय� �
संवत्। १६६९� श्रावणवद� � रा �
जयदेवमिश्रकृतप्रत्यचचिन्तामण्यालोकटीकाया व्याख्यानं �
[iti śrīmaheśaṭhakkaraviracite yalokadarpaṇe pratyakṣakhaṇḍa� samāpta� |
viṣaya� |
saṃvat| 1669| śrāvaṇavadi 3 rā |
jayadevamiśrakṛtapratyacacintāmaṇyālokaṭīkāyā vyākhyāna� |
] No. 1549. श्रगमकौमुदी �
[śragamakaumudī |
] Lines, 4 on a page,
? Place of deposit,
Substance, palm-leaf, 18 x 12 inches. Folia, 112.
Extent, 1,848 s'lokas. Character, Bengali. Date,
Calcutta, Government of India. Appearance, old. Prose and verse. Incor-
rect.
Agama-Kaumudí. A compilation from different Tantras on the
S'ákta cult, giving a brief exposition of its principles and supplying all
the principal mantras for the worship of S'ákta divinities. By Ráma-
krishna.
Beginning. सर्व्वमन्त्रसमाराध्य� कृष्णं व्यत्य हृदम्बुज� �
[sarvvamantrasamārādhya� kṛṣṇa� vyatya hṛdambuje |
] End.
तन्यते रामकृष्णेन श्रीमदागमकौमुदी �
झटित्यारोग्यदा विद्या चिरजीव्यनुकारिणी �
धनसम्पत्प्रद� चै� शत्रोराशविनाशिनी �
इत� प्रत्यङ्गिराप्रकरण� �
[tanyate rāmakṛṣṇena śrīmadāgamakaumudī ||
jhaṭityārogyadā vidyā cirajīvyanukāriṇ� |
dhanasampatpradā caiva śatrorāśavināśinī ||
iti pratyaṅgirāprakaraṇa� |
] Colophon. इत� महामहोपाध्यायश्री रामकृष्णकृता श्रागमकैामुदी समाप्त� �
विषय� �
अत्र प्रथमं अकथहचक्र-नक्षत्रचक्� राशिचक्र भूतचक्� नाडीचक्र - चकडम चक्र -
जातिचक्र-ऋणिधिनिचक्राणि � तत� चदीक्षितपुरुषपशलक्षणं गुरुलक्षणञ्च �
तत� पञ्चदेवतापूज� स्त्रीशूद्रयोः प्रणवरहितमन्त्रदानञ्� � तत� शूद्रस्य मन्त्र-
दाननिषेध� सिद्धमन्त्रे विचाराभावकथन� � दीक्षाया� चान्द्रशौरविचारः �
हरचक्र� चक्रशुद्धिप्रकरणञ्� � मन्त्राणां दशविधसंस्कार� � दीचाप्रकरण� � षट�-
चक्रकथनं � प्राणायामः � माटकान्यास� � कराङ्गन्यासः � चाधारशक्तिध्यानं �
च्चयैस्थापणं� प्राणप्रतिष्ठा � ज्यावाहनमुद्रा | शिवपूजाप्रकरणं � स्वाहास्वध�-
विचारः� नैवेद्यनिवेद� मन्त्राः � जपसमर्पणमन्त्राः | � लालक्षणं � जप-
लक्षणं � मालासंस्कारः � प्रणामलक्षणं � मन्त्रग्रह� विधि� � उपदेशप्रकरणं
पुरश्चरणविधि� � रामकृष्णगोपालाना� मन्त्राः, तद्गायत्री � � लक्ष्मीसरस्वती-
[iti mahāmahopādhyāyaśrī rāmakṛṣṇakṛtā śrāgamakaiाmudī samāptā ||
viṣaya� |
atra prathama� akathahacakra-nakṣatracakra rāśicakra bhūtacakra nāḍīcakra - cakaḍama cakra -
jāticakra-ṛṇidhinicakrāṇi | tata� cadīkṣitapuruṣapaśalakṣaṇa� gurulakṣaṇañca |
tata� pañcadevatāpūjā strīśūdrayo� praṇavarahitamantradānañca | tata� śūdrasya mantra-
dānaniṣedha� siddhamantre vicārābhāvakathana� | dīkṣāyā� cāndraśauravicāra� |
haracakra� cakraśuddhiprakaraṇañca | mantrāṇāṃ daśavidhasaṃskāra� | dīcāprakaraṇa� | ṣa�-
cakrakathana� | prāṇāyāma� | māṭakānyāsa� | karāṅganyāsa� | cādhāraśaktidhyāna� |
ccayaisthāpaṇaṃ| prāṇapratiṣṭhā | jyāvāhanamudrā | śivapūjāprakaraṇa� | svāhāsvadhā-
vicāraḥ| naivedyanivedana mantrā� | japasamarpaṇamantrā� | ma lālakṣaṇa� | japa-
lakṣaṇa� | mālāsaṃskāra� | praṇāmalakṣaṇa� | mantragrahaṇa vidhi� | upadeśaprakaraṇa�
puraścaraṇavidhi� | rāmakṛṣṇagopālānā� mantrā�, tadgāyatrī ca | lakṣmīsarasvatī-
] I
