Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 3 (1874)
36 (of 487)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
28
No. 1052. अनुमानदीधिति� �
[anumānadīdhiti� |
] Substance, country-made yellow paper, 18 x 3 inches. Folia, 134.
Lines, 5-6 on a page. Extent, 3216 slokas. Character, Bengali. Date,
SK. 1658. Place of deposit, Navadvipa, Purushottama Nyáyaratna.
Appearance, old. Prose. Correct.
Anumána-didhiti. An old complete and very correct text of
S'iromani's gloss on the Anumána-chintamani of Ganges 'a. Vide ante
No. 495, Vol. I. p. 285.
Beginning. � नम� सर्वभूतानि विष्टभ्य परितिष्ठते �
[o� nama� sarvabhūtāni viṣṭabhya paritiṣṭhate |
] End.
अखण्डानन्दबोधा� पूर्णी� परमात्मन� �
अध्ययनभावनाभ्यां सारं निर्णी� निखिलतन्त्राणाम् �
दीधितिमविचिन्तामणि तनुत� तार्किकशिरोमणि� श्रीमान् �
परजुष्टनयान्निवर्त्तमाना मनमाखाद्यरसा विशुद्धबाधैः �
रघुनाथकवेरपेतदोष� कृतिरेषा विदुषा� तनोत� मोदम� �
न्यायमधीते सर्वस्तनुत� कुतुकान्निबन्धमप्यत्� �
यस्य तु किमप� रहस्यं केचन विज्ञातुमीशत� सुधियः �
मान्यान् प्रणम्� विहिताञ्जलिरेष भूयो भूयो विधा� विनय� विनिवेदयाम� |
दूष्यं वच� मम पर� निपुणं विभाव्� भावावबोधविहितो � दुनोति दोषः �
पूर्वापरग्रन्यैकवाक्यताप्रतिपत्तये शिष्याणामबधाना� � सङ्गति� प्रदर्शयन्ननुमान-
निरूपण� प्रतिजानीते प्रत्यचेत्यादि �
तथाप� जन्यत्वशरीरजन्यत्वावच्छिन्� प्रतियोगिताकावतिरिक्तावेवाभावाविति �
� भावसम्भव इत्यत्� तात्पर्यम् �
[akhaṇḍānandabodhāya pūrṇīya paramātmane ||
adhyayanabhāvanābhyā� sāra� nirṇīya nikhilatantrāṇām |
dīdhitimavicintāmaṇi tanute tārkikaśiromaṇi� śrīmān ||
parajuṣṭanayānnivarttamānā manamākhādyarasā viśuddhabādhai� |
raghunāthakaverapetadoṣ� kṛtireṣ� viduṣāṃ tanotu modam ||
nyāyamadhīte sarvastanute kutukānnibandhamapyatra |
yasya tu kimapi rahasya� kecana vijñātumīśate sudhiya� ||
mānyān praṇamya vihitāñjalireṣa bhūyo bhūyo vidhāya vinaya� vinivedayāmi |
dūṣya� vaco mama para� nipuṇa� vibhāvya bhāvāvabodhavihito na dunoti doṣa� ||
pūrvāparagranyaikavākyatāpratipattaye śiṣyāṇāmabadhānāya ca saṅgati� pradarśayannanumāna-
nirūpaṇa� pratijānīte pratyacetyādi |
tathāpi janyatvaśarīrajanyatvāvacchinna pratiyogitākāvatiriktāvevābhāvāviti na
ca bhāvasambhava ityatra tātparyam ||
] Colophon. इत� महामहोपाध्या� श्रीमद� भट्टाचार्यात्म� शिरोमणिकता अनुमानदीधिति�
विषय� �
समाप्त� �
महामहोपाध्यायगङ्गेशेोपाध्यायकृ� चिन्तामणिग्रन्थीयानुमानखण्डस्य व्याख्यानम� �
७८� सं� द्रष्टव्यम� �
[iti mahāmahopādhyāya śrīmad bhaṭṭācāryātmaja śiromaṇikatā anumānadīdhiti�
viṣaya� |
samāptā |
mahāmahopādhyāyagaṅgeśeोpādhyāyakṛta cintāmaṇigranthīyānumānakhaṇḍasya vyākhyānam |
781 sa�0 draṣṭavyam |
]
