365bet

Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 3 (1874)

Page:

359 (of 487)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 359 has not been proofread.

283
४६, ४७ अ०,—नित्यनैमित्ति� प्राकृतात्यन्तिकभेदे� चतुर्व्विधप्रलयखरूपकीर्त्तन� �
प्रलयकालवर्णनं � वराहकल्पादिकथन� � प्रतिसर्गप्रक्रियाकीर्त्तन� � ब्रह्मादिसर्व्�-
देवान् परित्यज्� शिवाराधन कर्त्तव्यत� � जगतो ब्रह्ममयत्वं � ऋषीणा� कूर्म्मरूप
भगवत्स्तुतिः � एतत्पुराणसङ्क्षिप्तकथा � एतत्पठनपाठ� श्रवणादिफलकीर्त्�-
नञ्च �
[46, 47 a0,—nityanaimittika prākṛtātyantikabhedena caturvvidhapralayakharūpakīrttana� |
pralayakālavarṇana� | varāhakalpādikathana� | pratisargaprakriyākīrttana� | brahmādisarvva-
devān parityajya śivārādhana karttavyatā | jagato brahmamayatva� | ṛṣīṇāṃ kūrmmarūpa
bhagavatstuti� | etatpurāṇasaṅkṣiptakathā | etatpaṭhanapāṭhana śravaṇādiphalakīrtta-
nañca |
]
No. 1268. रामायणतत्त्वदीपिका |
[rāmāyaṇatattvadīpikā |
]
Substance, country-made paper, 14 x 7 inches. Folia, 163. Lines, 6
on a page. Extent, 4,063 s'lokas. Character, Nágara. Date, ? Place
of deposit, S'rírámpur College. Appearance, fresh. Prose. Correct.
ááⲹá-ٲٳٱ-徱辱á.
A commentary on the Rámáyaṇa of
Válmíki. By Mahes'vara Tírtha, disciple of Nárayana Tirtha. The
MS. comprises only the Yuddha Káṇḍa of the text.
Beginning. अथ श्रीमद� युद्धकाण्ड� व्याख्येयानि व्याक्रियन्त� � एवमपार� पारावारं गोवत्स-
[atha śrīmad yuddhakāṇḍe vyākhyeyāni vyākriyante | evamapāra� pārāvāra� govatsa-
]
End.
पदवत्समुत्तीर्य्� निरातङ्क� लङ्कां प्रविष्टेन सीतान्वेषणपूर्व्वकमश्शोकवनभङ्गादिक-
मतिमानुष� पैौरुष� कृत्वा प्रतिनिवृत्तेन हनूमता प्रत्यभिज्ञा� प्रदानपूर्� कमभि-
भाषितं सीतावृत्तान्तं श्रुत्वा रामस्तदाकर्णनमुदितमनाः, [padavatsamuttīryya nirātaṅka� laṅkā� praviṣṭena sītānveṣaṇapūrvvakamaśśokavanabhaṅgādika-
matimānuṣa� paiौruṣa� kṛtvā pratinivṛttena hanūmatā pratyabhijñāna pradānapūrva kamabhi-
bhāṣita� sītāvṛttānta� śrutvā rāmastadākarṇanamuditamanā�,
]
कृतकार्य्य� भ्टत्यजन�
स्वामिना एव� भवितव्यम� [kṛtakāryya� bhṭatyajane
svāminā eva� bhavitavyam
]
इत� सदाचारमुपदेष्टुं सुग्रीवादिहरिवीराणामु-
त्साहमुत्पादयितुञ्� समाहृतप्रेयसीष्टत्तान्त� हनूमन्तमसैषीदित्याञ्�,—श्रुत्वेत� �
इत्यादिः �
श्टखन् रामायण� भक्त्य� यः पादं पदमे� वा �
� याति ब्रह्मणः स्थानं ब्रह्मणा युज्यत� सद� � इत� वचनात् �
-
[iti sadācāramupadeṣṭu� sugrīvādiharivīrāṇāmu-
tsāhamutpādayituñca samāhṛtapreyasīṣṭattānta� hanūmantamasaiṣīdityāñca,—śrutveti |
ityādi� |
śṭakhan rāmāyaṇa� bhaktyā ya� pāda� padameva vā |
sa yāti brahmaṇa� sthāna� brahmaṇ� yujyate sadā || iti vacanāt |
-
]
Colophon. इत� श्रीमत्परमहंसपरिव्राजकाचार्य श्रीनारायण तीर्थस्वामिशिष्य श्रीमहेश्वरती-
र्थविरचिते श्रीमद्रामायणतत्त्वदी पिकाया� युद्धकाण्ड� एकत्रिंशोत्तरशततमः सर्ग� �
विषय� �
� १३� �
महेशतीर्थरचिता रामपादसमर्पिता �
टीका श्रीगुद्धकाण्डस्� समाप्त� तत्त्वदीपिका �
वाल्मीकिरामायण्युद्धकाण्डव्याख्यान� �
[iti śrīmatparamahaṃsaparivrājakācārya śrīnārāyaṇa tīrthasvāmiśiṣya śrīmaheśvaratī-
rthaviracite śrīmadrāmāyaṇatattvadī pikāyā� yuddhakāṇḍe ekatriṃśottaraśatatama� sarga� ||
viṣaya� |
|| 131 ||
maheśatīrtharacitā rāmapādasamarpitā |
ṭīkā śrīguddhakāṇḍasya samāptā tattvadīpikā ||
vālmīkirāmāyaṇyuddhakāṇḍavyākhyāna� |
]
2M 2

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: