Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 3 (1874)
334 (of 487)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
विषय� � [viṣaya� | ] 266 दानलक्षण� � व्रीडादानलक्षणं। हर्षदानलक्षण� � भयदानलक्षण� � दानयोग्यपा�-
लक्षणं � वृत्तखरूपकथन� � ध्रुवाजसिक काम्�- नैमित्तिकादिदानलक्षण� � नैमि-
त्तिकदानस्यापि चैविध्यं � इष्टापूर्त्तादिलक्षण� �
५४, ५५, ५६, ५७ अ०, - दानकालकथनं � दानार्हद्रव्यादिनिरूपण� � प्रथ�-
कल्पसमर्थस्य अनुकल्पानुष्ठाने दोषकीर्त्तन� � दानभेद� दक्षिणाभेदनिरूपण� �
षेोडशमहादानकथन� � गोदानविधिः � श्रन्नादिदानविधिकीर्तनञ्� �
५८, ५८, ६०, ६१, ६२ - गुप्तदानप्रशंस� � तत्र मध्यदेशस्थगुप्तधनाभि�-
वैश्यस्य उपाख्यान� � कृष्णशर्मोपाख्यानं � गुप्तदानमाहात्मावर्णनं � सर्व्वखदान-
प्रशंस� | तद्विधानकथनं � यत्र नापितकुलजातयेा� कयोश्चित� सर्व्वखदानवृत्तान्�-
कीर्त्तन� � श्रीपतिजयाभिधेययोरुपाख्यान� �
६२, ६४ अ०,—ताम्बूलदानविधिः � नागवल्लीसमुत्पत्तिविवरणं � ताम्बूलस्य
पारिभाषि� लक्षणकीर्त्तन� � ब्रह्मचारिविधवादीना� ताम्बूलभक्षणप्रतिषेध� �
६५, ६६, ६०, ६८, ६९, ७० अ० � नानायज्ञमाहात्मा वर्णनं � एकादशीव्रतनि-
र्णय� � तत्र अधिकार्य्यनुकल्पादीना� व्यवस्था � खण्ड�-सम्पूर्णादीना� लक्षणकथन�
वैष्णवलक्षणं � स्मार्त्तलक्षण� � एकादशी निशा जागरणमाहात्म� � चण्डालब्रह्मराक्�-
सयोरुपाख्यान� � चन्टतवचन� कुत्� कुत्� दोषा� � भवतीति भगवदुपदे शकीर्त्तन� �
७१, ७२, ७३, ७४, ७५ अ०, - एकादश्युत्पत्त� विवरणं � विष्णुकृतासुरदानवनाश�-
वृत्तान्तकीर्त्तन� � शक्तिं प्रत� विष्णोर्वरदानं � अक्षयवटमाहात्म� � मूलमाध�-
वटभाधव-शङ्खमाधव- पद्ममाधवादीना� विवरणं �
७६, ७७, ७८, ७९ अॅ� - मूलटङ्केश्वर - स्वर्य्य] कुण्डप्रभ्टतीना� विवरणं � स्वर्य्यस्�
तपस्यादिकीर्त्तन� � आादिवेण्या यारभ्य ऋणमोचनान्त� यावत्तीर्थवर्णन� � श्रानन्द-
काननस्थस्य वामननामक ब्राह्मणस्� उपाख्यान� � पापमोचनतीर्थवर्णन� � चन्द्रपु�--
निवासिनो महामतिनामकस्� विप्रस्य उपाख्यान� �
८०, ८१ अ॰,—रामतीर्थविवरण� � रेणुकाबधानन्तर� परशुरामकृतैतत्तीर्थनिमी-
णादिष्टत्तान्तकथनं � पञ्चाननादिसाधनविधि� � यत्र विशेषे� धूमपानादीना�
प्रकारनिरूपण� � सरखतीकुण्� - गोघट्टनतीर्थ। दिमाहात्माकथनं �
८२, ८३ अ०,—पिशाचमोचन तीर्� - कामतीर्�- कापिलतीर्�- तक्षकतीर्थविवरण� �
इन्द्राज्ञया श्रश्विनीकुमारय� रसराजापहार� तक्षकान्वेषण वृत्तान्तकथन� � कालि�-
तीर्थवर्णन� � गरुडेन सह विष्णोर्युद्धविवरण� � कालियनाग गरुडयोरायोधनवर्णनं �
८४, ८५ अ०, � चक्रतीर्थवर्णन� � सिन्धुसागरतीर्थकथन� � पाण्डवकुण्� वरुणकुण्�-
यो� कथनं � भरद्वाजेश्वर विवरणं � सीतारामाश्रमकथनं � विश्वामित्� - गोतम-
-
[dānalakṣaṇa� | vrīḍādānalakṣaṇaṃ| harṣadānalakṣaṇa� | bhayadānalakṣaṇa� | dānayogyapāca-
lakṣaṇa� | vṛttakharūpakathana� | dhruvājasika kāmya- naimittikādidānalakṣaṇa� | naimi-
ttikadānasyāpi caividhya� | iṣṭāpūrttādilakṣaṇa� |
54, 55, 56, 57 a0, - dānakālakathana� | dānārhadravyādinirūpaṇa� | prathama-
kalpasamarthasya anukalpānuṣṭhāne doṣakīrttana� | dānabhede dakṣiṇābhedanirūpaṇa� |
ṣeोḍaśamahādānakathana� | godānavidhi� | śrannādidānavidhikīrtanañca |
58, 58, 60, 61, 62 - guptadānapraśaṃsā | tatra madhyadeśasthaguptadhanābhidha-
vaiśyasya upākhyāna� | kṛṣṇaśarmopākhyāna� | guptadānamāhātmāvarṇana� | sarvvakhadāna-
praśaṃsā | tadvidhānakathana� | yatra nāpitakulajātayeाḥ kayościt sarvvakhadānavṛttānta-
kīrttana� | śrīpatijayābhidheyayorupākhyāna� |
62, 64 a0,—tāmbūladānavidhi� | nāgavallīsamutpattivivaraṇa� | tāmbūlasya
pāribhāṣika lakṣaṇakīrttana� | brahmacārividhavādīnā� tāmbūlabhakṣaṇapratiṣedha� |
65, 66, 60, 68, 69, 70 a0 � nānāyajñamāhātmā varṇana� | ekādaśīvratani-
rṇaya� | tatra adhikāryyanukalpādīnā� vyavasthā | khaṇḍā-sampūrṇādīnā� lakṣaṇakathana�
vaiṣṇavalakṣaṇa� | smārttalakṣaṇa� | ekādaśī niśā jāgaraṇamāhātmā | caṇḍālabrahmarākṣa-
sayorupākhyāna� | canṭatavacana� kutra kutra doṣāya na bhavatīti bhagavadupade śakīrttana� |
71, 72, 73, 74, 75 a0, - ekādaśyutpatti vivaraṇa� | viṣṇukṛtāsuradānavanāśana-
vṛttāntakīrttana� | śakti� prati viṣṇorvaradāna� | akṣayavaṭamāhātma� | mūlamādhava-
vaṭabhādhava-śaṅkhamādhava- padmamādhavādīnā� vivaraṇa� |
76, 77, 78, 79 a�0 - mūlaṭaṅkeśvara - svaryya] kuṇḍaprabhṭatīnā� vivaraṇa� | svaryyasya
tapasyādikīrttana� | āाdiveṇyā yārabhya ṛṇamocanānta� yāvattīrthavarṇana� | śrānanda-
kānanasthasya vāmananāmaka brāhmaṇasya upākhyāna� | pāpamocanatīrthavarṇana� | candrapura--
nivāsino mahāmatināmakasya viprasya upākhyāna� |
80, 81 a�,—rāmatīrthavivaraṇa� | reṇukābadhānantara� paraśurāmakṛtaitattīrthanimī-
ṇādiṣṭattāntakathana� | pañcānanādisādhanavidhi� | yatra viśeṣeṇa dhūmapānādīnā�
prakāranirūpaṇa� | sarakhatīkuṇḍa - goghaṭṭanatīrtha| dimāhātmākathana� |
82, 83 a0,—piśācamocana tīrtha - kāmatīrtha- kāpilatīrtha- takṣakatīrthavivaraṇa� |
indrājñayā śraśvinīkumārayo rasarājāpahāraka takṣakānveṣaṇa vṛttāntakathana� | kāliya-
tīrthavarṇana� | garuḍena saha viṣṇoryuddhavivaraṇa� | kāliyanāga garuḍayorāyodhanavarṇana� |
84, 85 a0, � cakratīrthavarṇana� | sindhusāgaratīrthakathana� | pāṇḍavakuṇḍa varuṇakuṇḍa-
yo� kathana� | bharadvājeśvara vivaraṇa� | sītārāmāśramakathana� | viśvāmitra - gotama-
-
]
