Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 2 (1872)
373 (of 475)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
319
S'abdárthasára-manjari. A treatise on the syntax of the Sanskrit
language. By Jayakrishna S'armà.
Beginning. हेरम्बचरणद्वन्द्वं विघ्ननाशकर� पर� �
[herambacaraṇadvandva� vighnanāśakara� para� |
] End.
प्रणम्� जयकृष्णे� क्रियत� सारमञ्जरी � � �
तत्र प्रथमत� कालनिरूपणम� �
यालोक्� विविधग्रन्यान् विचार्� � पुनः पुनः �
कृतेयं जयकृष्णे � शब्दार्थसा� मञ्चरो |
[praṇamya jayakṛṣṇena kriyate sāramañjarī || 1 ||
tatra prathamata� kālanirūpaṇam |
yālokya vividhagranyān vicārya ca puna� puna� |
kṛteya� jayakṛṣṇe na śabdārthasāra mañcaro |
] Colophon. इत� जयकृष्णशर्मविरचि� शब्दार्थसारमञ्चरी समाप्त� �
विषय� �
याख्यातार्थनिरूपणं � शाब्दबोधप्रकार� � कारकविचारः � समासवादः � एव�-
शब्दविचारादि | सर्वनामपदशक्तिविचारः � एवशब्दविचारः � उपसर्गवि-
चारः � क्तप्रत्ययविचारः � नञर्थकथन� � वैधहिंसाविचारः � पदशक्तिनिर�-
पण� � शक्तिग्राहकपदार्थनिरूपणं � शब्दविचारः � वाचकत्वस्य लक्षणं � वीप्सा-
विचारः � शाब्दबोधप्रकारान्तरं � एकादिपराडपर्यन्त सद्ध्याशब्दविचार� �
[iti jayakṛṣṇaśarmaviracita śabdārthasāramañcarī samāptā ||
viṣaya� |
yākhyātārthanirūpaṇa� | śābdabodhaprakāra� | kārakavicāra� | samāsavāda� | eva�-
śabdavicārādi | sarvanāmapadaśaktivicāra� | evaśabdavicāra� | upasargavi-
cāra� | ktapratyayavicāra� | nañarthakathana� | vaidhahiṃsāvicāra� | padaśaktinirū-
paṇa� | śaktigrāhakapadārthanirūpaṇa� | śabdavicāra� | vācakatvasya lakṣaṇa� | vīpsā-
vicāra� | śābdabodhaprakārāntara� | ekādiparāḍaparyanta saddhyāśabdavicāra� |
] No. 928. गीतगोविन्दटीका �
[gītagovindaṭīkā |
] Substance, country yellow paper, 1272 x 3 inches. Folia, 34. Lines,
8-11 on a page. Extent, 134 s'lokas. Character, Bengali. Date, ?
Place of deposit, Calcutta, Government of India. Appearance, old. Prose.
Generally correct.
Gitagovinda Tiká. A commentary on the Gítagovínda of Jaya-
deva. Anonymous.
Beginning. टोका � राधामाधवयो रह� केलय� जयन्ति � निभृतक्रीडा जययुक्ता भवन्तु
इत्यर्थः � कुत्� यमुनाकूल� � किम्भूतयोः � इत्थ� अनेन प्रकारेण पस्यङ्गेोश्च-
लितयोः ( [ṭokā | rādhāmādhavayo raha� kelayo jayanti | nibhṛtakrīḍ� jayayuktā bhavantu
ityartha� | kutra yamunākūle | kimbhūtayo� | ittha� anena prakāreṇa pasyaṅgeोśca-
litayo� (] ?) � नन्दनिदेशमाह� हे राधे तत� तस्मात� त्वमेव इम� श्रीकृष्णं गृहं
प्रापय श्रानय इत्यर्थः �
[| nandanideśamāha| he rādhe tat tasmāt tvameva ima� śrīkṛṣṇa� gṛha�
prāpaya śrānaya ityartha� |
] End.
विषय� �
किम्भूतं � विरहानलदग्धपुरुष� या मृतस्य वपुर्देहोऽग्निना दह्यते दग्धश्� मृतस्व
विनाशश्च पुष्णे� भवति इत� विनाशः � � � (ख०)
जयदेवकविविरचितगीतगोविन्द महाकाव्यस्� व्याख्यानं �
[viṣaya� |
kimbhūta� | virahānaladagdhapuruṣa� yā mṛtasya vapurdeho'gninā dahyate dagdhaśca mṛtasva
vināśaśca puṣṇe� bhavati iti vināśa� || 5 || (kha0)
jayadevakaviviracitagītagovinda mahākāvyasya vyākhyāna� |
]
