Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 2 (1872)
166 (of 475)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
End. 146 सारं वच्याम� तन्त्राणां शारदातिलकं शुभम� �
धर्मार्थकाममोक्षाणां प्राप्ते� प्रथमकारणम� �
महाबला� प्रणतोस्मि तस्म� मंविल्लतालिङ्गनशीतलाय �
येनार्पितं मुक्तिफल� विपक्वमाम्नायश� खाभिरुपाश्रितेभ्यः �
तस्मादभद खिलद� शिकवारणेन्द्रः पट� सागर विहारविनोदशीलः �
यस्य त्रिलोकविततं विजयाभिधानमाचार्यपण्डि� इत� प्रथयन्त� सन्त� �
तन्नन्दन� देशिकदशिकोऽभूच्छ्रीकृष्� इत्यभ्युदितप्रभावः �
यत्पादकारुण्यसुधाभिषेकालछी� परामश्नुवत� कृतार्थः �
याचार्यविद्याविभवस्य तस्य जातः प्रभोर्लक्ष्मण देशिकेन्द्रः �
विद्याखशेषास� कलास� सर्वास्खपि प्रथां यो महती� प्रपेद� �
आदाय स्वारमखिलं निखिलागमेभ्य� श्रीसारद� तिलकना� चकार तन्त्र� �
प्राज्ञः � एष पटलैरि� तत्त्व (२५) सङ्ख्यैः प्रीतिप्रदानविषय� विदुषा� चिरा� �
अनाद्यन्ता शम्भोर्वपुषि कलितार्डेन वपुष�
जगद्रप� शश्वत् सृजत� महनीयामप� गिरम� �
सदर्था शब्दार्थस्तनभरनत� शङ्करबधू-
र्भवद्भूत्यै भूयाद्भवजनितदुःखैौघशमनी �
[sāra� vacyāmi tantrāṇāṃ śāradātilaka� śubham |
dharmārthakāmamokṣāṇā� prāpte� prathamakāraṇam ||
mahābalāya praṇatosmi tasmai maṃvillatāliṅganaśītalāya |
yenārpita� muktiphala� vipakvamāmnāyaśā khābhirupāśritebhya� ||
tasmādabhada khilade śikavāraṇendra� paṭaka sāgara vihāravinodaśīla� |
yasya trilokavitata� vijayābhidhānamācāryapaṇḍita iti prathayanti santa� ||
tannandano deśikadaśiko'bhūcchrīkṛṣṇa ityabhyuditaprabhāva� |
yatpādakāruṇyasudhābhiṣekālachī� parāmaśnuvate kṛtārtha� ||
yācāryavidyāvibhavasya tasya jāta� prabhorlakṣmaṇa deśikendra� |
vidyākhaśeṣāsu kalāsu sarvāskhapi prathā� yo mahatī� prapede ||
ādāya svāramakhila� nikhilāgamebhya� śrīsāradā tilakanāma cakāra tantra� |
prājña� sa eṣa paṭalairiha tattva (25) saṅkhyai� prītipradānaviṣaye viduṣāṃ cirāya ||
anādyantā śambhorvapuṣi kalitārḍena vapuṣ�
jagadrapa� śaśvat sṛjati mahanīyāmapi giram |
sadarthā śabdārthastanabharanatā śaṅkarabadhū-
rbhavadbhūtyai bhūyādbhavajanitaduḥkhaiौghaśamanī |
] Colophon. �इत� श्रीशारदातिलके पञ्चविंशतितम� पटलः |
विषय� � � पटले देवदेवीना� पृथङ्मन्त्राचरसङ्ख्य� निर्देशादि � �, देवतच्छक्तीना� नाम्ना�
मन्त्राणाञ्च कथनादि � �, दीक्षाङ्गकर्म्मकथनाद� � �, दीक्षाकरणप्रकारादि �
�, साधकस्याष्टादशसंस्कारकथनाद� � �, वर्णतन्वादिकथनाद� � �, द्वि-
चत्वारिंशदक्षरकभूतलिपिकथनादि � �, श्रीमन्त्र तज्जपध्यानपूजनादिक�-
नादि � जगद्धात्रीमन्त्र तज्जपध्यानपूजनादिकथनाद� � १०, त्वरितादेवी-
मन्त्र तज्जप० कथनादि � ११, दुर्� मन्त्र तज्जप० कथनादि � १२, त्रिपुरामन्त्र-
तज्जप० कथनादि � १३, गणपतिमन्त्रतज्जप� कथनादि � १४, चन्द्रमा मन्त्र-
तज्जप० कथनादि � १५, विष्णुमहामन्त्� तज्जप० कथनादि � १६, नृसिंहमन्त्र -
तज्जप० कथनादि � १७, श्रीपुरुषोत्तममन्त्रतज्ज� � कथनादि � १८, महेश-
मन्त्र तज्जप० कथनादि � १९, समस्तपुरुषार्थदमन्त्रतज्जप� कथनादि � २०,
अघोरमन्त्र तज्जप० कथनादि � २१, गायत्रीरूपमन्त्रतज्जप� कथनादि � २२,
अतिदुर्गमन्त्र तज्ज� � कथनादि � २३, वैयम्बकमन्त्� तज्ज� � कथनादि � २४,
धन्त्र भदकथनादि � २५, योगसाधनप्रकारादि �
[iti śrīśāradātilake pañcaviṃśatitama� paṭala� |
viṣaya� | 1 paṭale devadevīnā� pṛthaṅmantrācarasaṅkhyā nirdeśādi | 2, devatacchaktīnā� nāmnā�
mantrāṇāñca kathanādi | 3, dīkṣāṅgakarmmakathanādi | 4, dīkṣākaraṇaprakārādi |
5, sādhakasyāṣṭādaśasaṃskārakathanādi | 6, varṇatanvādikathanādi | 7, dvi-
catvāriṃśadakṣarakabhūtalipikathanādi | 8, śrīmantra tajjapadhyānapūjanādikatha-
nādi | jagaddhātrīmantra tajjapadhyānapūjanādikathanādi | 10, tvaritādevī-
mantra tajjapa0 kathanādi | 11, durga mantra tajjapa0 kathanādi | 12, tripurāmantra-
tajjapa0 kathanādi | 13, gaṇapatimantratajjapa0 kathanādi | 14, candramā mantra-
tajjapa0 kathanādi | 15, viṣṇumahāmantra tajjapa0 kathanādi | 16, nṛsiṃhamantra -
tajjapa0 kathanādi | 17, śrīpuruṣottamamantratajjapa 0 kathanādi | 18, maheśa-
mantra tajjapa0 kathanādi | 19, samastapuruṣārthadamantratajjapa0 kathanādi | 20,
aghoramantra tajjapa0 kathanādi | 21, gāyatrīrūpamantratajjapa0 kathanādi | 22,
atidurgamantra tajjapa 0 kathanādi | 23, vaiyambakamantra tajjapa 0 kathanādi | 24,
dhantra bhadakathanādi | 25, yogasādhanaprakārādi |
]
