Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 2 (1872)
141 (of 475)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
121
Beginning. कृष्णाचिगोत्रोद्धवबूवसिन्धोः समुद्गतो विठ्ठल पूर्णचन्द्रः �
तस्यात्मजः श्रीरघुवीरसज्ञः करोत� कुण्डार्कमरीचिमालाम् �
[kṛṣṇācigotroddhavabūvasindho� samudgato viṭhṭhala pūrṇacandra� |
tasyātmaja� śrīraghuvīrasajña� karoti kuṇḍārkamarīcimālām ||
] End.
यत्र भगवान् श्रीभट्टनोलकण्ठतुत� भट्टशङ्करनामानुपपत्तिप्रधानं सुकरोंपायञ्च
कुण्डप्रकाशक� ग्रन्थमाविष्कर्त्त� प्रतिजानीते �
भाखन्त� नीलकण्ठं पितरमनुसरच्छङ्कर� वक्त� कुण्डं
भू१द्वा२ब्वा४ङ्गाद्दष्ट८ हस्त� दशशत हवनात्तद्दशघ्नात्तरे स्यात् �
हस्त� स्यादूर्ध्वबाहाः प्रपदगमखिन� पञ्चमांशोकुल� �-
त्सिद्व्यंशस्तद्गजांशो यव उरगलवस्तस्� यूकाष्टलीता � � �
भाखन्त� कीटभ्टङ्गन्यायेन ध्यानबलाद्भाखद्भावप्राप्तं कुण्डं दशवि� साङ्गोपाङ्गमित्य-
थाद् ज्ञेयम� �
उपसंहरति� व्यासदोष्णमिति मबदलङ्कनिकण्टरित� ( [yatra bhagavān śrībhaṭṭanolakaṇṭhatuto bhaṭṭaśaṅkaranāmānupapattipradhāna� sukaroṃpāyañca
kuṇḍaprakāśaka� granthamāviṣkarttu pratijānīte |
bhākhanta� nīlakaṇṭha� pitaramanusaracchaṅkaro vakti kuṇḍa�
bhū1dvā2bvā4ṅgāddaṣṭa8 hasta� daśaśata havanāttaddaśaghnāttare syāt |
hasta� syādūrdhvabāhā� prapadagamakhina� pañcamāṃśokula� ta-
tsidvyaṃśastadgajāṃśo yava uragalavastasya yūkāṣṭalītā || 1 ||
bhākhanta� kīṭabhṭaṅganyāyena dhyānabalādbhākhadbhāvaprāpta� kuṇḍa� daśavidha sāṅgopāṅgamitya-
thād jñeyam |
upasaṃharati| vyāsadoṣṇamiti mabadalaṅkanikaṇṭariti (] ?) � दशवि� कुण्�-
प्रकृतिव्यासानामेक हस्तद्विहस्तादिमानभेदे� प्रत्येक� दशविद्याना� तथ� दोष्णा�
बाहनां शतसङ्ख्यानामित्यने� प्रकारेण मितिप्रमाणम् � भट्टशङ्करनाम� श्रीमन्नी-
लकण्ठसुत� अवदत� उक्तवान् � � परैरवगाहित� स्फुदं कुण्डा� निखिलशाङ्करी
कृति� � विष्टत� रघुवीरदीक्षितै� कुतुकादे� � कामकाम्यया �
[| daśavidha kuṇḍa-
prakṛtivyāsānāmeka hastadvihastādimānabhedena pratyeka� daśavidyānā� tathā doṣṇā�
bāhanā� śatasaṅkhyānāmityanena prakāreṇa mitipramāṇam | bhaṭṭaśaṅkaranāmā śrīmannī-
lakaṇṭhasuta� avadat uktavān | na parairavagāhitā sphuda� kuṇḍāka nikhilaśāṅkarī
kṛti� | viṣṭatā raghuvīradīkṣitai� kutukādeva na kāmakāmyayā ||
] Colophon. इत� कुण्डार्कटीका समाप्त� �
विषय� �
� अद्ये०र्थं गायत्रीपुरश्चरणहवनोपयोगिकुण्डमण्डपनिर्माण� कर्त्त� गणेश-
कूर्मशेषवसुधाविश्वकर्मद्विजपूजनं भूम्यर्धदानानि करिष्य� � निर्विघ्नसिद्ध्यर्� [iti kuṇḍārkaṭīkā samāptā |
viṣaya� |
o� adye0rtha� gāyatrīpuraścaraṇahavanopayogikuṇḍamaṇḍapanirmāṇa� karttu gaṇeśa-
kūrmaśeṣavasudhāviśvakarmadvijapūjana� bhūmyardhadānāni kariṣye | nirvighnasiddhyartha] *
गणपतिपूजनं स्वस्तिपुण्याहवाचन� कनिष्य� � तत� गणपत्यादयः प्रीयन्तामित�
विशेषः � मन्त्र�,
च्यागच्छ सर्वकल्याण� वसुध� लोकधारिण� �
उद्धृतास� वराहेण सशैलवनकानन� �
मण्डपं कारयामद्� त्वदूर्द्ध शुभलक्षणम् �
गृहाणार्घ्यं मय� दत्त� प्रसन्ना शुभद� भव � ( इत� पर� पाठो नास्ति �)
दशविधहोमकुण्� निर्मााणप्रकारोद्योतकस्य शङ्करभट्टकृतस्� कुण्डार्कनामग्रन्यस्�
व्याख्यानं �
[gaṇapatipūjana� svastipuṇyāhavācana� kaniṣye | tata� gaṇapatyādaya� prīyantāmiti
viśeṣa� | mantra�,
cyāgaccha sarvakalyāṇi vasudhe lokadhāriṇi |
uddhṛtāsi varāheṇa saśailavanakānanā ||
maṇḍapa� kārayāmadya tvadūrddha śubhalakṣaṇam |
gṛhāṇārghya� mayā datta� prasannā śubhadā bhava || ( ita� para� pāṭho nāsti |)
daśavidhahomakuṇḍa nirmāाṇaprakārodyotakasya śaṅkarabhaṭṭakṛtasya kuṇḍārkanāmagranyasya
vyākhyāna� |
] No. 709. उपाङ्गललितापूजनं, ललिताकल्पो कं �
[upāṅgalalitāpūjana�, lalitākalpo ka� |
] Lines, 7 on a
Place of de-
Substance, country paper, 72 X 42 inches. Folia, 26.
page. Extent, 300 s'lokas. Character, Nágara. Date
posit, Calcutta, Government of India. Appearance, new. Prose and Verse.
Generally correct.
R
