Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 1 (1871)
174 (of 407)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
[ १४� ] २०� � कौलिका� नदीपिका � ग्रन्थकारः जगदानन्द� � विवरणं � नवीनमपरिशद्वञ्च � [146 ] 200 | kaulikāca nadīpikā | granthakāra� jagadānanda� | vivaraṇa� | navīnamapariśadvañca | ] 1 कागज� � का०� [kāgaja� | kā0�] ? �
-
प० ६२ � पति०
�
प० ६२ � पङ्क्ति० � | श्लो� १८६० � � वङ्गीयं � य०
स्था� कलिकातास्थश्रीयुतवाव� यतीन्द्रमोहनठाकुर� �
प्रा� वाक्� � नत्व� विश्वेश्वर� भक्त्य� जगदानन्दशर्मणा �
प्रोच्यत� कालिकप्रीत्यै कालिकाचनदीपिका �
तत्र कुलार्च्चन� कुलागमादिसर्व्वतन्त्रेषु मद्यादिदानस्यावश्यकत्वमा�, यथेत� �
समाप्तिव� � एव� शेषं पुरा कृत्वा इत्येतयोर्मन्त्रयेोरेकतमेनाभिषिञ्चेदित्यभिषेकविधिः �
सम्प्रेरणाद्धि बहुसाधकाना� हिता� तेषा� कुलसाधकाना� �
तन्त्राण्यनेकानि विलोक्� यत्नात� प्रकाशित� स्� कुलदीपिकेयं �
विषय� �
यद� धन्मया चात्� विमूढबुद्ध्य� स्पष्टीकृतं गुह्यतरं सुगुप्तं �
सुगोप्यमेतत् खल� साधकानां प्रयात� घोरं नरकं प्रकाशात� �
नभोव्योमाब्धिचन्द्राब्दे काश्या� चैत्रे सितेतर� �
जगदानन्दमिश्रे� कृतैषा कुलदीपिका ||
कुलधर्म्मप्रशंसादिबहुविधकौलिकाचारादिनिरूपण� �
[|
-
pa0 62 | pati0
|
pa0 62 | paṅkti0 8 | ślo0 1860 | 0 vaṅgīya� | ya0
sthā0 kalikātāsthaśrīyutavāvu yatīndramohanaṭhākura� |
prā0 vākya | natvā viśveśvara� bhaktyā jagadānandaśarmaṇ� |
procyate kālikaprītyai kālikācanadīpikā ||
tatra kulārccane kulāgamādisarvvatantreṣu madyādidānasyāvaśyakatvamāha, yatheti |
samāptivā | eva� śeṣa� purā kṛtvā ityetayormantrayeोrekatamenābhiṣiñcedityabhiṣekavidhi� |
sampreraṇāddhi bahusādhakānā� hitāya teṣāṃ kulasādhakānā� |
tantrāṇyanekāni vilokya yatnāt prakāśitā sma kuladīpikeya� ||
viṣaya� |
yad dhanmayā cātra vimūḍhabuddhyā spaṣṭīkṛta� guhyatara� sugupta� |
sugopyametat khalu sādhakānā� prayāti ghora� naraka� prakāśāt ||
nabhovyomābdhicandrābde kāśyā� caitre sitetare |
jagadānandamiśreṇa kṛtaiṣ� kuladīpikā ||
kuladharmmapraśaṃsādibahuvidhakaulikācārādinirūpaṇa� |
] No. CCLXXI,
1 Yuktikalpataru. A compilation by Bhoja Narapati. It treats of
jewels, swords, horses, elephants, ornaments, flags, umbrellas, seats,
ministers, army, horses, boats, &c. and frequently quotes from an
author of the name of Bhoja (bhojepi), meaning probably Bhoja Rájá
of Dhárá.
ग्रन्थकारः भोजराज� �
२७� � युक्तिकल्पतरुः �
विवरणं � नवीनमपरिशङ्कञ्च प० ७३ � पङ्क्ति० � � श्लो� २०१६ � अ० वङ्गीयं � य०
कागज� � का� � [granthakāra� bhojarāja� |
271 | yuktikalpataru� |
vivaraṇa� | navīnamapariśaṅkañca pa0 73 | paṅkti0 7 | ślo0 2016 | a0 vaṅgīya� | ya0
kāgaja� | kā0 �] ? | स्था� कलिकातास्थश्रीयुतवावुयतोन्द्रमोह� ठाकुरः �
प्रा� वाक्यौ� � विश्वसर्गविधैौ वेधास्तत्पालयत� ये� विभु� �
तदत्ययविधावोशस्त� वन्द� परमेश्वर� �
कं सानन्दमकुर्व्वाण� कंसानन्द� करोत� यः �
तं देवष्टन्दैराराध्यमनाराध्यमहं भज� �
नमाम� शास्त्रकर्तृणा� चरणानि मुहुर्मुहु� �
येषा� वाचः पारयन्ति श्रवणेनै� सज्जनान् �
[sthā0 kalikātāsthaśrīyutavāvuyatondramohana ṭhākura� |
prā� vākyau� | viśvasargavidhai� vedhāstatpālayati ye� vibhu� |
tadatyayavidhāvośasta� vande parameśvara� |
ka� sānandamakurvvāṇa� kaṃsānanda� karoti ya� |
ta� devaṣṭandairārādhyamanārādhyamaha� bhaje ||
namāmi śāstrakartṛṇā� caraṇāni muhurmuhu� |
yeṣāṃ vāca� pārayanti śravaṇenaiva sajjanān ||
]
