Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 10 (1890)
42 (of 419)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
End. 32 इत्येतत् करुणया स्वपुण्येन परोपकारं चिकीर्षुरा� काउण इत� �
निगदसिद्धं सर्व्वेपसञ्जिहीर्षुरा� श्रयाणेत� �
[ityetat karuṇayā svapuṇyena paropakāra� cikīrṣurāha kāuṇa iti |
nigadasiddha� sarvvepasañjihīrṣurāha śrayāṇeti |
] Colophon. इत� श्राद्धदिनकृत्यटीका सम्पूर्णी �
विषय� � जैनश्राकृत्यप्रकरणस्� व्याख्यानम� � जै� ग्टहस्थाना� श्राद्धसंज्ञेत� ज्ञेयम� � तथ�
वेषा� श्रावकत्वमपि विद्वज्जनेषु प्रसिद्धम् �
[iti śrāddhadinakṛtyaṭīkā sampūrṇ� |
viṣaya� | jainaśrākṛtyaprakaraṇasya vyākhyānam | jaina gṭahasthānā� śrāddhasaṃjñeti jñeyam | tathā
veṣāṃ śrāvakatvamapi vidvajjaneṣu prasiddham |
] No. 3282. तत्त्वदीपिका � [tattvadīpikā | ] Substance, country-made paper, 12 x 5
inches. Folia, 80. Lines, 23 on a page. Extent, 643 slokas. Character,
Nágara. Date,
Place of deposit, Váluchara, Pancháyata-pausála.
?
Appearance, fresh. Prose. Incorrect. Sanskrit.
Tattvadípiká. A gloss on a treatise called Dvátriṃsika which
treats of the element of Jain religion. Anonymous.
Beginning. ऐन्द्रवृन्दवनिता� ( [aindravṛndavanitā� (] ?) द्रियामल� यामल� जिनपति� समाश्रितां �
योगिनोऽप� विनमन्ति भारती परतो मम ददात� सा सद� � ( [driyāmala� yāmala� jinapati� samāśritā� |
yogino'pi vinamanti bhāratī parato mama dadātu sā sadā || (] ?) �
श्रेयोभूतानेकशास्त्रार्थसङ्ग्रहं मनसि कृत्वा द्वात्रिंशिक� प्रकरणमारभमाणो ग्रन्थकारो दानधर्म्मप्र�-
धान्ये� परममङ्गलरूपत्वादाद� तद्द्वात्रिंशिकामा� � [||
śreyobhūtānekaśāstrārthasaṅgraha� manasi kṛtvā dvātriṃśikā prakaraṇamārabhamāṇo granthakāro dānadharmmaprā-
dhānyena paramamaṅgalarūpatvādādau taddvātriṃśikāmāha | ] + + + अनुकम्पासमन्वितमनुकम्प� पूर्व्वक�
दानं � इत्याद� �
[anukampāsamanvitamanukampā pūrvvaka�
dāna� | ityādi |
] End.
अनेकान्तप्रणयितय� जगदुद्दिधीर्षावतां सिताम्बरसाधूना� परमानन्द [anekāntapraṇayitayā jagaduddidhīrṣāvatā� sitāmbarasādhūnā� paramānanda ] + +
यामहोदयमीमांसया वय� परमेणोत्कृष्टे� चानन्देन पौना� पुष्टा� स्मः � शिष्टा द्वात्रिंशिकासज्जन-
गुणवर्णनमय� ग्रन्यचिन्ता � [yāmahodayamīmāṃsayā vaya� parameṇotkṛṣṭena cānandena paunā� puṣṭā� sma� | śiṣṭā dvātriṃśikāsajjana-
guṇavarṇanamayau granyacintā | ] + + मङ्गलरूप� स्पष्ट� �
प्रतापार्क� येषा� स्फुरत� विहिताकव्वरमनः-
सरोजप्रोल्लासे भवति कुमतध्वान्तविलयः �
विरेजु� स्वरौन्द्रास्त इह जयिन� हौरविजया
दयावल्लौद्दौ जलदधारायितगिरः ||
-
-
-
-
यशोविजयनाम्न� तच्चरणाम्भोजसेविना �
द्वात्रिंशिकानां विद्यतिश्चक्रे तत्त्वार्थदीपिका �
-
-
- [maṅgalarūpā spaṣṭā ||
pratāpārke yeṣāṃ sphurati vihitākavvaramana�-
sarojaprollāse bhavati kumatadhvāntavilaya� |
vireju� svaraundrāsta iha jayino hauravijayā
dayāvallauddau jaladadhārāyitagira� ||
-
-
-
-
yaśovijayanāmnā taccaraṇāmbhojasevinā |
dvātriṃśikānā� vidyatiścakre tattvārthadīpikā ||
-
-
-] 1
अधीत्� सुगुरोरेना� सुदृढं भावयन्ति ये �
ते लभन्ते श्रुतार्थज्ञाः परमानन्दसम्पदं �
[adhītya sugurorenā� sudṛḍha� bhāvayanti ye |
te labhante śrutārthajñā� paramānandasampada� ||
]
