365bet

Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 10 (1890)

Page:

233 (of 419)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 233 has not been proofread.

I 189 प्रेरयामासेतिनिर्देश� � षोडशाध्याय�, सप्तदशाध्याय� � सप्तर्षय� गौरौ महादेवाय दातव्येत�
हिमालयतत्पत्नग्रोः सम्मति� कृत्वा शिवसन्निधौ जग्मुरितिकथन� � १८शे १९थे २०शे २१शे २२शं
चाध्याये चरपार्व्वतौविवाहाङ्गकर्मानुष्ठान� � २३शे अध्याय�, उद्घोढया पार्व्वत्य� सह शिवस्य
कैलासगमन� � २४शे २५शे २६शे चाध्याये कार्त्तिकेयोत्पत्तिविवरण� � २० शे अध्याय�,
बौरबाहुः, बौरकेसरौ बौरमहेन्द्रः, बौरचन्द्रः, वौरमार्त्तण्डः वौरान्तक� वौरधौर� एषां
शिवसुतानां जन्मविवरणं � २८शे अध्याय�, कार्त्तिकेयोत्पत्तिः शरवणात� कैलासे तस्यानयनमिति
कौर्त्तनञ्� � २९शे अध्याय� क्रौडाव्याजे� कार्त्तिकेयस्य विक्रमवर्णनं � � [prerayāmāsetinirdeśa� | ṣoḍaśādhyāye, saptadaśādhyāye ca saptarṣayo gaurau mahādevāya dātavyeti
himālayatatpatnagro� sammati� kṛtvā śivasannidhau jagmuritikathana� | 18śe 19the 20śe 21śe 22śa�
cādhyāye carapārvvatauvivāhāṅgakarmānuṣṭhāna� | 23śe adhyāye, udghoḍhayā pārvvatyā saha śivasya
kailāsagamana� | 24śe 25śe 26śe cādhyāye kārttikeyotpattivivaraṇa� | 20 śe adhyāye,
baurabāhu�, baurakesarau bauramahendra�, bauracandra�, vauramārttaṇḍa� vaurāntaka� vauradhaura� eṣāṃ
śivasutānā� janmavivaraṇa� | 28śe adhyāye, kārttikeyotpatti� śaravaṇāt kailāse tasyānayanamiti
kaurttanañca | 29śe adhyāye krauḍāvyājena kārttikeyasya vikramavarṇana� | 3
]
शे अध्याय�, इन्द्र�-
दिदेवै� सह कार्त्तिकेयस्य युद्धकथन� इन्द्रादीना� पराभववर्णनञ्� � ३१शे अध्याय�, कार्त्तिकेयः
बृहस्पतिना प्रार्थितो युद्धे मृतान् देवान् पुनर्जीवयामास श्रात्मन� विश्वात्मक� रूपञ्च दर्शयामासे-
तिकथनं � ३२शे अध्याय�, कार्त्तिकेयस्य देवसेनापतित्वेनाभिषेकः � नारदकृतयज्ञे चालब्धपश्वङ्�-
सम्भूतेनैकेन छ।गे� त्रिलोकीना� व्याकुलौकरणं कार्त्तिकेये� � � छागो वाइन� कृतः इत� कथनं �
� � शे श्वध्याय�, कार्त्तिकेये� ब्रह्मणः कारागाररोधकथनं � ३४ शे अध्याय�, शिवे� ब्रह्मणः
कारागाररोधमोचनमितिकथनं � ३५शे २६शे चाध्याये, कार्त्तिकेयस्य रूपवौर्य्यविभूतिकथनं �
� ७श� चध्याय�, शूरपद्मप्रभ्टतौनामसुराणा� विनाशा� कार्त्तिकेयवीरबाहुप्रभृतौना� युद्धयात्र� |
� ८श� ३८शे अध्याय�, तारकासुरेण सह वौरबाहुप्रभृतीना� युद्धवर्णन� � � � � अध्याय�, बौ�-
बाहो� पराजयवर्णन� � ४१शे ४२शे ४३शे चाध्याये, गुहतारकासुरयोर्युद्धवर्णनं � � � शे
स्वध्याय�, क्रौञ्चतारकासुरबधकथन� � ४५शे अध्याय�, क्रौञ्चतारकासुरबधदिवसे ब्रह्मविष्णुप्रभृत�-
भिर्देवै� सह कार्त्तिकेयस्य हिमालयपर्वते व्यवस्थितिकथनं � ४६ शे अध्याय�, तारकासुरपत्नीना�
विलापः � चसुरेन्द्रनामा तारकासुरस्� सुतः पितुरन्त्येष्टिक्रियादिक� समाप्य पिटव्यस्� शूरपद्मस्य
समौप� गत्व� कार्त्तिकेयकृतपितृवधादिष्टत्तान्तं कथयामा� � इत� कथनं � ४७शे अध्याय�, कार्त्ति-
केयस्य बलविक्रमादिज्ञानार्थ� शुरपद्मासुरे� तत्समीपे चारः प्रस्थापित� � ४८� ४९� ५० �
अध्यायेष� कार्त्तिकेयादिदेवाना� वाराणसौतौर्थादिगमनकथनं � इत� सम्भवकाण्ड� �
[śe adhyāye, indrā-
didevai� saha kārttikeyasya yuddhakathana� indrādīnā� parābhavavarṇanañca | 31śe adhyāye, kārttikeya�
bṛhaspatinā prārthito yuddhe mṛtān devān punarjīvayāmāsa śrātmano viśvātmaka� rūpañca darśayāmāse-
tikathana� | 32śe adhyāye, kārttikeyasya devasenāpatitvenābhiṣeka� | nāradakṛtayajñe cālabdhapaśvaṅga-
sambhūtenaikena cha|gena trilokīnā� vyākulaukaraṇa� kārttikeyena ca sa chāgo vāina� kṛta� iti kathana� |
3 3 śe śvadhyāye, kārttikeyena brahmaṇa� kārāgārarodhakathana� | 34 śe adhyāye, śivena brahmaṇa�
kārāgārarodhamocanamitikathana� | 35śe 26śe cādhyāye, kārttikeyasya rūpavauryyavibhūtikathana� |
3 7śe cadhyāye, śūrapadmaprabhṭataunāmasurāṇāṃ vināśāya kārttikeyavīrabāhuprabhṛtaunā� yuddhayātrā |
3 8śe 38śe adhyāye, tārakāsureṇa saha vaurabāhuprabhṛtīnā� yuddhavarṇana� | 4 0 śa adhyāye, baura-
bāho� parājayavarṇana� | 41śe 42śe 43śe cādhyāye, guhatārakāsurayoryuddhavarṇana� | 4 4 śe
svadhyāye, krauñcatārakāsurabadhakathana� | 45śe adhyāye, krauñcatārakāsurabadhadivase brahmaviṣṇuprabhṛti-
bhirdevai� saha kārttikeyasya himālayaparvate vyavasthitikathana� | 46 śe adhyāye, tārakāsurapatnīnā�
vilāpa� | casurendranāmā tārakāsurasya suta� piturantyeṣṭikriyādika� samāpya piṭavyasya śūrapadmasya
samaupe gatvā kārttikeyakṛtapitṛvadhādiṣṭattānta� kathayāmāsa ca iti kathana� | 47śe adhyāye, kārtti-
keyasya balavikramādijñānārtha� śurapadmāsureṇa tatsamīpe cāra� prasthāpita� | 485 495 50 śa
adhyāyeṣu kārttikeyādidevānā� vārāṇasautaurthādigamanakathana� | iti sambhavakāṇḍa� |
]
1 व्यासुरकाण्डस्� १म�-अध्याय�, शूरपद्मसिंहास्यतारकगजवक्त्रादौनामुत्पत्तिकथन� � � ये च्श्वध्याय�,
श्वरपद्मसिंहवनतारकासुराणां तपस्याविवरणं � � ये- अध्याय�, महादेवात्तेषां वरप्राप्तिविवर णं �
चतुर्थाध्यायमारभ्य सप्तमाध्यायपर्य्यन्त� शूरपद्मादिशतदे� पराजयविवरण� � ८म�-च्चध्याय�, शूरपद्मस्य
शक्रादिदेवकृतराज्याभिषेकविवरणं � हम� अध्याय�, शूरपद्मादीना� उद्वाचादिवंशविस्तारकथनम् �
१० मे अध्याय�, शूरपद्मस्य दौरात्माकथनं � ११थे अध्याय�, विन्ध्यपर्वतस्� पतनविवरण�
वातापिबधविवरणञ्च � १२शे अध्याय�, शूरपद्मभयात् श्रौकोषाख्यनगर� शच्य� सह पलायितस्ये-
न्द्रस्य सन्निध� देवानामागमनं � १३ शे अध्याय�, गण्डक्या उत्पत्ति�, महाकालकृतशूरपद्मभग�-
नौहस्तच्छेदः � १४शे अध्याय�, शूरपद्मसमौपे तस्य स्वख� अजवक्त्रया सामन� हस्तछेदष्टत्तान्तः
[vyāsurakāṇḍasya 1me-adhyāye, śūrapadmasiṃhāsyatārakagajavaktrādaunāmutpattikathana� | 2 ye cśvadhyāye,
śvarapadmasiṃhavanatārakāsurāṇāṃ tapasyāvivaraṇa� | 3 ye- adhyāye, mahādevātteṣāṃ varaprāptivivara ṇa� |
caturthādhyāyamārabhya saptamādhyāyaparyyanta� śūrapadmādiśatadeva parājayavivaraṇa� | 8me-ccadhyāye, śūrapadmasya
śakrādidevakṛtarājyābhiṣekavivaraṇa� | hame adhyāye, śūrapadmādīnā� udvācādivaṃśavistārakathanam |
10 me adhyāye, śūrapadmasya daurātmākathana� | 11the adhyāye, vindhyaparvatasya patanavivaraṇa�
vātāpibadhavivaraṇañca | 12śe adhyāye, śūrapadmabhayāt śraukoṣākhyanagare śacyā saha palāyitasye-
ndrasya sannidhau devānāmāgamana� | 13 śe adhyāye, gaṇḍakyā utpatti�, mahākālakṛtaśūrapadmabhagi-
nauhastaccheda� | 14śe adhyāye, śūrapadmasamaupe tasya svakhā ajavaktrayā sāmano hastachedaṣṭattānta�
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: