Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 9 (1888)
327 (of 409)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
287
Chhandogyopanishad. An Upanishad of the Kauthuma
S'ákhá of the Sáma-veda. Several times printed, and translated into
English, severally by Rájá Rájendralála Mitra and Dr. Max Müller.
Beginning. श्रीमहागणपतय� नम� � � मित्येदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायत�
तस्योपव्याख्यानं तेषा� भूताना� पृथिवी रस� पृथिव्या स्यापो रसोऽपामोषधयो रस श्रोषधीना� पुरुषो
रस� पुरुषस्य वाग्रस� वा� ऋग्र� ऋच� सा� रस� साम्� उद्गौथ� रस� � एष रसानां रसतम�
परमः परार्थ्येऽष्टमोऽयमुद्गीथः कतमा कतमत� कतमत� कतमत� सा� कतमः कत� उद्गी� इत�
विसृष्टं भवति �
[śrīmahāgaṇapataye nama� | o� mityedakṣaramudgīthamupāsītomiti hyudgāyati
tasyopavyākhyāna� teṣāṃ bhūtānā� pṛthivī rasa� pṛthivyā syāpo raso'pāmoṣadhayo rasa śroṣadhīnā� puruṣo
rasa� puruṣasya vāgraso vāca ṛgrasa ṛca� sāma rasa� sāmna udgautho rasa� sa eṣa rasānā� rasatama�
parama� parārthye'ṣṭamo'yamudgītha� katamā katamat katamat katamat sāma katama� katama udgītha iti
visṛṣṭa� bhavati |
] End.
नद्व� तदुद्ब्रह्मा प्रजाय� � उवाच प्रजापतिर्मनवे मनुः प्रजाभ्य श्राचार्य्� -
कुलाद्वेदमधौत्� यथाविधान� गुरो� कमीतिशेषेणाभिसमादृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो
धार्मिकान् विदधदात्मन� सर्व्वेन्द्रियाण� सम्प्रतिष्ठाप्याहिंसन् सर्व्वभूतान्यत्र तीर्थेभ्यः � खल्वेव�
वर्त्तयन� यावदायुष� ब्रह्मलोकमभिसम्पद्यत� � � पुनरावर्त्तत� �
[nadvai tadudbrahmā prajāyata ya uvāca prajāpatirmanave manu� prajābhya śrācāryya -
kulādvedamadhautya yathāvidhāna� guro� kamītiśeṣeṇābhisamādṛtya kuṭumbe śucau deśe svādhyāyamadhīyāno
dhārmikān vidadhadātmani sarvvendriyāṇi sampratiṣṭhāpyāhiṃsan sarvvabhūtānyatra tīrthebhya� sa khalveva�
varttayan yāvadāyuṣa� brahmalokamabhisampadyate na ca punarāvarttate ||
] Colophon. इत� कौथुमशाखायां छान्दोग्योपनिषत्यमासोऽष्टम� प्रपाठकः �
विषय� �
प्रणवोपासन� प्रतौकोपासना अर्चिरादिमार्गनिरूपण� शाण्डिल्� विद्यादिकथनञ्च �
[iti kauthumaśākhāyā� chāndogyopaniṣatyamāso'ṣṭama� prapāṭhaka� |
viṣaya� |
praṇavopāsanā prataukopāsanā arcirādimārganirūpaṇa� śāṇḍilya vidyādikathanañca |
] No. 3216. छान्दोग्योपनिषद्भाष्यं �
[chāndogyopaniṣadbhāṣya� |
] Substance, country-made paper,
11×4 inches. Folia, 115. Lines, 12 on page. Extent, 4,560 slokas.
Character, Nágara. Date, ?
Place of deposit, Calcutta, Government of
India. Appearance, fresh. Prose. Generally correct.
Chhandogyopanishad-bháshya. A commentary on the work
noticed in the next preceding No. By Sankara Achárya.
Beginning. श्रीगणेशाय नम� | � नम� ब्रह्मादिभ्य� ब्रह्मविद्यासम्प्रदायकर्तृभ्यः �
� मित्येतदक्षरमित्याद्यष्टाध्याय� च्छान्दोग्योपनिषत्तस्याः संचेपतोऽर्थजिज्ञासुभ्य ऋजुविवरणमल्पग्रन्य-
मिदमारभ्यत� � तत्र सम्बन्धः समस्तं कर्म्माधिगतं प्राणादिदेवताविज्ञानसहितमर्चिरादिमार्गेण ब्रह्म-
प्रतिपत्तिकारण� केवलञ्� धूमादिमार्गे� चन्द्रलोकप्रतिपत्तिकारणं � स्वभावप्रतिपन्नानाञ्� मार्गद्द�-
परिभ्रष्टाना� कष्टाघोगतिरुक्ता � चोभयोर्मार्गयोरन्यतरस्मिन्नप� मार्गे वात्यन्तिक� पुरुषार्थसिद्ध�-
रित्यत� कर्म्मनिरपेक्षमद्वैतात्मविज्ञानं संसारगतिचय हेतूपमर्थे� वक्तव्यमित्युपनिषदारभ्यत� �
[śrīgaṇeśāya nama� | o� namo brahmādibhyo brahmavidyāsampradāyakartṛbhya� |
o� mityetadakṣaramityādyaṣṭādhyāyau cchāndogyopaniṣattasyā� saṃcepato'rthajijñāsubhya ṛjuvivaraṇamalpagranya-
midamārabhyate | tatra sambandha� samasta� karmmādhigata� prāṇādidevatāvijñānasahitamarcirādimārgeṇa brahma-
pratipattikāraṇa� kevalañca dhūmādimārgeṇa candralokapratipattikāraṇa� | svabhāvapratipannānāñca mārgaddaya-
paribhraṣṭānā� kaṣṭāghogatiruktā na cobhayormārgayoranyatarasminnapi mārge vātyantiko puruṣārthasiddhi-
rityata� karmmanirapekṣamadvaitātmavijñāna� saṃsāragaticaya hetūpamarthena vaktavyamityupaniṣadārabhyate |
] End.
पुनरावृत्तेः प्राप्ताया� प्रतिषेधादचिरादिना मार्गे� कार्य्यत्रक्ष्मलोकमभिसम्पद्य
यावद्व्रक्ष्मलोकस्थितिस्तावत्तत्रै� तिष्ठत� प्राक् तत� नावर्त्तते इत्यर्थे द्विरभ्यास उपनिषद्विद्यापरि-
समासार्थ� �
[punarāvṛtte� prāptāyā� pratiṣedhādacirādinā mārgeṇa kāryyatrakṣmalokamabhisampadya
yāvadvrakṣmalokasthitistāvattatraiva tiṣṭhati prāk tato nāvarttate ityarthe dvirabhyāsa upaniṣadvidyāpari-
samāsārtha� |
]
