Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 9 (1888)
252 (of 409)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
End. 212 यन्महावाक्यसिद्धान्त� मुक्� चित्तैकगोचरं �
वासुदेवेन्द्रसंज्ञ� तं नौमि सर्व्वात्मकं मह� �
[yanmahāvākyasiddhānta� mukta cittaikagocara� |
vāsudevendrasaṃjña� ta� naumi sarvvātmaka� maha� ||
] Colophon. इत� श्रीमत्परमहंसपरिव्राजकाचार्य्यवासुदेवेन्द्रम � खतौचरणकमलम-
करन्दटप्तस्वान्तरामचन्द्रेन्द्� प्रथित� शाद्यष्टोत्तरशतोपनिषत्सारसङ्ग्रहभूताष्टोत्तरसहस्रम हावाक्� रत्न�-
वल्ल� सम्पूण� �
विषय� �
महावाक्य रत्नावल्लौपदयेाजना � अष्टोत्तरशतेापनिषन्नामकीर्त्तन� � पञ्चशान्ति-
कथनं� सार्द्धान्ति� विधिवाक्यानि � बन्धमोक्षवाक्यान� � विद्वन्निन्दावाक्यान� � जगन्मिय्या-
वाक्यानि � उपदेशवाक्यान� � जीवब्रह्मैक्यवाक्यान� � मननवाक्यान� � जीवन्मुक्तिवाक्यान� �
स्वानभूतिवाक्यान� � समाधिवाक्यान� � अष्टस्वरूपवाक्यानि � पुंलिङ्गस्वरूपवाक्यानि � खौलिङ्�-
स्वरूपवाक्यानि � नपुंसकलिङ्गस्वरूपवाक्यान� � श्रात्मस्वरूपवाक्यान� � सर्व्वखरूपवाक्यानि �
ब्रह्मस्वरूपवाक्यानि � च्अवशिष्टवाक्यान� � फलवाक्यानि � विदेहमुक्तिवाक्यान� � �
[iti śrīmatparamahaṃsaparivrājakācāryyavāsudevendrama ra khataucaraṇakamalama-
karandaṭaptasvāntarāmacandrendra prathite śādyaṣṭottaraśatopaniṣatsārasaṅgrahabhūtāṣṭottarasahasrama hāvākya ratnā-
vallau sampūṇ� |
viṣaya� |
mahāvākya ratnāvallaupadayeाjanā | aṣṭottaraśateाpaniṣannāmakīrttana� | pañcaśānti-
kathanaṃ| sārddhāntika vidhivākyāni | bandhamokṣavākyāni | vidvannindāvākyāni | jaganmiyyā-
vākyāni | upadeśavākyāni | jīvabrahmaikyavākyāni | mananavākyāni | jīvanmuktivākyāni |
svānabhūtivākyāni | samādhivākyāni | aṣṭasvarūpavākyāni | puṃliṅgasvarūpavākyāni | khauliṅga-
svarūpavākyāni | napuṃsakaliṅgasvarūpavākyāni | śrātmasvarūpavākyāni | sarvvakharūpavākyāni |
brahmasvarūpavākyāni | cavaśiṣṭavākyāni | phalavākyāni | videhamuktivākyāni ca |
] No. 3136. किरणावली � [kiraṇāvalī | ] Substance, country-made paper, 5 x 8,
inches. Folia, 70. Lines, 11 on a page. Extent, 2,887 slokas Character
Nágara. Date, ? Place of deposit, S'ántipura, Kálidása Vídyávágíśa.
Appearance, old. Prose. Correct.
Kiraṇávalí. A gloss on the work noticed under the next pre-
ceding No. By Brahmayogi, disciple of Vásudevendra Sarasvatí.
Beginning. अनन्तशक्तिसन्दोह पूर्णस्य परमात्मन� �
विघ्नविध्वंसिनी� शक्तिं गणराजमुपास्महे �
हरिः � � श्रीमद्विश्वाधिष्ठान परमहंससद्गुर� श्रीरामचन्द्रा� नम� �
ईशाद्युपनिषत� प्रोद्यन्महावाक्� कलेवरं �
विकलेवरकैवल्यं रामचन्द्रपदं भज� �
विश्वाधिष्ठानसन्मात्रवासुदेवेन्द्रमूर्त्तय� �
श्रदेशिकस्वरूपाय परस्मै ब्रह्मणे नम� �
नत्व� देशिकं ब्रह्म मात्रानन्दातिमिच्छता� �
महावाक्य रत्नजातकिरणावलिरौर्य्यते �
-
इह खल� परमदयाकलेव� � इत्याद� �
[anantaśaktisandoha pūrṇasya paramātmana� |
vighnavidhvaṃsinī� śakti� gaṇarājamupāsmahe ||
hari� o� | śrīmadviśvādhiṣṭhāna paramahaṃsasadguru śrīrāmacandrāya nama� |
īśādyupaniṣat prodyanmahāvākya kalevara� |
vikalevarakaivalya� rāmacandrapada� bhaje ||
viśvādhiṣṭhānasanmātravāsudevendramūrttaye |
śradeśikasvarūpāya parasmai brahmaṇe nama� ||
natvā deśika� brahma mātrānandātimicchatā� |
mahāvākya ratnajātakiraṇāvalirauryyate ||
-
iha khalu paramadayākalevara � ityādi |
] End.
यत� तेजामात्रमवशिष्यते तत� स्वमाचतय� नौमि तत्पर्य्यवसन्न� भवामी-
त्� थै� �
[yat tejāmātramavaśiṣyate tat svamācatayā naumi tatparyyavasanno bhavāmī-
tya thai� |
]
