Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 103
End. Colophon. ( 48 ) atah paramapi priyamasti | tathapi | priya pracairyukta punarapi lata matsahacarau cacayyom x x x priyasakhah | parityaktam rajyaspadamapi punarlabdhamadhuna kimeta pratrpreya x X x x gatah | tathapaudamastu | E x vivarjitah srutividah pusyantu pusyam dvijah rajanah paripalayantu + + dharmena nihsacavah | nadaku * X praja yuvatayah x x docitah sabrvve pranabhrto bhavantu kusala namyantu sarvvapadah | iti niskrantah sarvve | iti srauta lacanamanikyaviracite kuvalaya svanamanatake samujasitanathako nama navamo'nkah || samapto'yam prabandhah | * * * X X visayah | iti srota lacanamanikyaviracite prasannakuvalayanamanatake kuvalayasva- prathako nama prathamo'nkah | iti madalasaparicayo nama dvitiyo'nkah | iti mauktikaviksepo nama tayo'hah | iti vikalakuvalayaci nama caturtho'nkah | iti madalasaparisayo nama pancamo'h | iti vacitamadalamo nama do'nkah | iti unmattakuvalayaco nama saptamo'nkah | iti vacanarapurapravemo mamahamo'nkah | iti mamumitanathako nama navamo'nkah | No. 61. "kusanda homah " | Substance, conntry-made paper, 10 x 5 inches. Folia, 18. Line, 11 on a page. Extent, 400 Blokas. Character, Nagara. Date Place of deposit, Benares City, Govinda Bhatta. Appearance, old. Prose. Correct. Beginning. End. Colophon. ? toyadisu catursu anuvakesu papacayartha - kumasthadomangabhuta mantra uccate taba moyanuvakalyastu prathamasacamara deva deva ityadi | idanom visame karmadibbenejuyat puto devalokan samasruta iti prarabhyamana karmarambhesu kumachomena putasya devalokapraptirbhavati | iti yajuraranake dvitiyaprapathake pramo'nuvakah | visayah| krstahomavidhanam |