Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 269
End. ( 220 ) sivasaktyatmakam brahma hamsa ityaksaradvayam | tadrupam yogibhirthyeyam candre patadvayam yatha || brahmanandam paramasukhadam kevalam jnanamuttim | dvandvatitam gaganasadrsam tattvamasyadilaksyam || ekam ni x * * macalam sarvvada saksibhutam | nedqolo bhavatitam trigunarahitam sadgurum tam namami || ityadi | ata eva hi santanam surapanam prasastakam | Colophon. katham nindasi no dandin vicaryyam saranam vraja || iti srisarvvanandatmaja - srisivanathabhattacaryyaviracita sarvvanandatarangini- samapta || sana 1256 | visayah | sarvvanandanathasya mehara vastavyasya saksatkrtabhavanicaranayugasyetistattavarnanam | kadasau pradurasiditi nasti niscayah parantu mehare rajyam kursvati dasabhidhe rajani sarvvananda vyasidityevaca sruyate | No. 337. sagnikapastambadaha vidhih By balakrsnah Son of apadevah . Substance, country-made paper, 12 x 3 inches. Folia, 21. Lines, 7 on a page. Extent, 315 slokas. Character, Nagara. Date ? Place of deposit, Bibihati, Benares City, Pandit Vamanacarya, Appearance, old. Prose. Correct. Beginning. End. Colophon. sriganesaya namah | sriramam mohini rajapitaram mataram tatha | yapadevam gurum capi pranipatya yathakramam || cyapastambamunim natva drstva tatvacavarttikam | nibandhamsca tathacaram sistanam caivapaddhatih || sutena hyapadevasya balakrsnena kharina | granthananekanalokya krtantestipaddhatih || iti srimadadevasta balakrsnaracitah- sagnikapastambamtatadahavidhih samaptah || visayah | sagnikapastambayamtatadanavidhanam |