Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 149
Colophon. ( 146 ) iti mantikalpe puvarddhi samaptam | visayah | mahasantividhih | nodqolob No. 225. mahimnah stavatika (kaumudinamni ) By vacaspati . Substance, country-made paper, 13 x 32 inches. Folia, 13. Lines, 8 on a page. Extent, 300 shlokas. Character, Bengali. Date ? Place of deposit, Zilla Midnapur, Post Garbeta, Gram Bhattagrama, Ramahridaya Bhatta caryya. Appearance, tolerable. Prose. Generally correct. Beginning. End. sri durgayai namah | pranamya girijanatham samsarambhonidhau varam | vyakhyam mahimnah stotrasya karavani yathamati || bidvanmanah kumudini x * bharttr samasita | vacaspatikrta vyakhyakaumudyastu sada mude || tisthanti yadi sanyasikata vyakhyah paratparam | tasam saram samakrsya dvidhedanim pratanyate || mahimna ityadi | ityadi | quimigo & kusumadasanetyadi tikakarairastatamapi vyakhyayate sisu sasadharo- 'rddhacandro maulau yasya gururmahan nijo'sadharano mahima yasya tasya devasya dasah sevakah sarvvesam gandharvvanam raja siddheti pathe siddhanam gandharvvananca raja siddhasvasau gandharvvarajasceti va kusumadasanah puspadanto nama yasya sa etadrso yah so'sya devadevasya rosat bhrasta eva divyadapi divyam yasya mahimnah stavanamidamakarsiditi | loma Colophon. iti mahimnah stocatauka samapta | nanavedapuranasastra janita jnanad drdha� pratyaya- stasmat 9 vai harito ksarasya ca mitho bhedanabhijno yada | gaianigoa tadaikoktya krtikusumadanto'pi ca mahan krtam sarvvasyaiva stavanamidamamogham paramadam || sridurga | lipiriyam sravrajakisoradevasarmmanah pustika ca | | balmikih sanakah sanandanamunirvyaso vasisto bhrgu- java lijaimadagnijajanaka gargastatha gautamah | Mont