Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 12
( 9 ) No. 15. asaucanirnayah By srinivasatarkavagisa bhattacaryya . Substance country-made paper, 12 x 225 inches. Folia 17. Lines 6 on a page. Extent 350 shlokas. Character Bengali. Date ? Place of deposit, District Dacca, Sonarga Krsnapura. Pandit Carat Candra Bhattacaryya. Appearance old. Prose and verse. Correct. Beginning. om namo ganesaya | pranamya pundarikaksam suddhaye dvijasudrayoh | D sri srinivasadhaurena kriyate'saucanirnayah || gainaige& atha jananasaucam | tatradau brahmanasudrayorevasaucam vaktavyam adhuna anyesam pracarabhavat | brahmanasvangiraso yatha | garbhadhanadisamskarairyuktasca niyatatrataih | nadhyapayati nadhauve sa jneyo brahmananuvah || baa manuh - sudedvipro dasahena dvadasahena bhumipah | Hodqolop vaisyah pancadasahena sudro masena suddhati | rajakakaivarttadaunamapi sudra tulyama saucam yatah sudravarnasankara iti vacanat || ityadi | End. atha damstradihata saucam | togag Colophon. sastraghatamtatasya badi tatauyadinabhyantare maranam tada triratra masaucam yadi bahadurddha viyate tada sampurnanaucam sarvvesam tadrsau vyabastha sarvvavarnavisaya tathaca gotamah | sastraghate tryahadurddham yadi syanmaranam kvacit | sampurnam tatra karttavyam sarvavarnesu nityasah || ... 000 tathaca vyasah | damstrina ca hato yastu tasyasocam ... ... | vasaptamat ciracam syat dasaraca matah param || etena vyaghrasarpakukandaradinam grahanam boddhavyam | mi Sx 8 quinnige iti srauyutatarkavagausabhattacaryyasrisrinivasa racitabhaucanirnayah samaptah || visayah | brahmana sudra yo janmamaranadyasaucanirupanam | 2 A. S. B.