Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 237
Beginning. End. Colophon. visayah | ( 205 ) om sivalalanayai namah | yadau samjnam vinirniya tato rasisthanirnayam | vyavasthanirnayam pascat karisyami samasatah || ityadi | tarpanat prak vastranispida़nena pitrlokat parasto bhavati ityadi- granthagauravabhayanna likhitam || * || iti narottamadevasarngana viracite curnake sraddhaprakaranam samaptam || * || samkrantivyavasthadinirupanamukhena sraddhadivyavasthakathanam | Substance, No. 228. sraddhavivekavyakhya . By ramakrsnatarkapancananah . palm-leaf, 18*2 inches. Folia, 28. Lines, 7 on a page. Extent, 1,400 shlokas. Character, Bengali. Date, ? Place of deposit, Vedograma, Post Office Raghunathapura, District Manabhuma, Pandita Venkata Varadacaryya Gosvami. Appearance, old. Prose. Generally Correct. Beginning. om namah srikrsnaya | End. Colophon. krsne manah sannivesya havyakavyagrabhoktari | vyakhya sraddhavivekasya ramakrsnena tanyate || preksavatprastattyangamabhisesajnanam tadarthamadavabhidheyanirupanam pratijanite | vilokyeti | yadyapi sarvveradau mangalam kriyate tathapyanena tantra krtam | vighnavirahaniscayat krtam va na likhitam | sisyasiksarthatvallikhanasya | prakarantarena jnasyantauti | ityadi || ya evam vettauti sraddhavidhijnane sraddhapadese sraddhakarananumatau ca sraddhaphalam bhavatautyarthah | gabhiram bahanusandhanajneyarthakam tantram smrtisastram tadevarnavah duspravesya syah tasya paradrsvana tatparyyajnanavata | ullasayata harsayata satam smrtisastravyutpattimatam | yarambhasloke'spastikrtam granyanama spastayati sraddha- viveketi sraddhavivekakhyah samgraha dutyarthah || * || iti ramakrsnatarka pancanana bhattacaryyaviracita sraddhavivekatika samapta || || * || srikrsna prasauda || visayah | samksepena sulapanikrtasya sraddhavivekakhyagranyasya vyakhyanam |