Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 199
( 167 ) kayyam sarvvamasambadham tatha toranaraksanam || yojana ca tatha karyya yatha na syad vyatikramah | sambadhasca tatha rama na bhavecca parasparam | tattava sarvvamuktam samksepato bhargavavamsamukhya | etattu krtvapi narah sa yuddhe jayatyavasyam samuparjite ca || Colophon. iti srivisnudharmottaresu markandeya-vajrasamvade ramam prati puskaropakhyane dhanurvede sastho'dhyayah | dvitiyam kandam samaptam | End. trtauyakandasya | Colophon. yathestamurttigam devam sarvvakalamatharcayet | tasya sarvva tithi ryasmanmahasakte jagadguroh || sa sarvvasaktirbhagavan mahatma pujyah sada bhaktimupetya rajan | sampujanam devavarasya nasya bhaktih pradhana nadi kalayogah || iti srivisnudharmottare markandeya vajrasamvade kalaniyamapuja samapta || trtiyakandah samaptah | visayah | iti srivisnudharmma|ttare markandeya-vajrasamvade prathamakande katha prastavanam nama prathamo'dhyayah | hiranyagarbhotpattirnama 2 yo'dhyayah | varahapradurbhavo nama 3 | patala- gharnanam 4 | lokavarnanam 5 | dvaupavibhagavarnanam | jambuddipavarnanam 7 | bharatavarsa- i varnanam 8 | janapadavarnanam 9 | saptagiryyadbhavanadauvarnanam 10 | himavannadauvarnanam 11 | kosalavarnanam 12 | ayodhyavarnanam 13 | itva kuvarnanam 14 | madhukaitabhavadhopakhyanam 15 | dhundhumaropakhyanam 16 | sagaropakhyanam 17, 18 | gangavarnanam 19 | jahukanyopakhyanam 20 | trivikramopakhyanam 21 | gangavyaptirnama 22 | arjunopakhyanam 23 | statrabadhopakhyanam 24 | dattatreyopakhyanam 25 | prthviprakalokagamanam 26 | brahmalokagamanam 27 | harerdarsanam 28 | mandaladarsanam 29 | cyadityadarsanam 30 | vanadaho nama 31 | bada़vanutpattirnama 32 | caruvisarthyaso nama 33 | kusikavarapradanam 34 | ramotpattirnama 35 | ramasya mahesvaradeso nama 33 | autpatikam nama 30 | sukasalvasamvadah 38 | svapnadhyayo nama 29 | samudramathane laksmausambodhanam 40 | amrtamathanam 41 | syamtatavibhago nama 42 | rajavalam nama 43 |