Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 109
( 103 ) . Lines, 4 on a page. ? Place of deposit, No. 123. panjauvakyaprabodhah ( katantrasya, khanditah ) By naraharisarma Substance, palm leaf, 202 x 12 inches. Folia, 47. Extent, 1,000 shlokas. Character, Bengali. Date, District Dhaka, Post Office Kaliganja, Pargana Bhayoal grama Daksiyabhaga, Pandita Raksakara Nyayapancanana. Appearance, old. Generally correct. Beginning. om namah sivaya || sraudhatuh || sriyutakrsnapadambujayugalam mama cittamattarolambah | Prose. bal dhaumakaranda indirasrayam visatu || sridhatuh || End. Colophon. dhatuvibhaktivarjjamiti, nanu varjanam parityagah | na hi arthavattayam dhatu- vibhaktiparityagah sambhavati tayorapyarthavattvat | kintarhi lingasamjnaprapti- kale, tatasca nisedhasya praptipurvvakatvat arthavalingam dhatuvibhaktivarddhamiti nirdeso yujyate | satyam lingasamjnapraptidasayam dhatuvibhakti vanayisyatiti krtva tatpurvvadasayamapi yogyataya dhatuvibhaktivamityucyate kriyayogya- nayaiva krdantaprayogat | yatha apacannapi rupakarah pacanayogyataya pacaka ucyate iti kecit | varjjana sabdo 'tyantabhavavacano'nyonyabhavavacanasca | tatra nadyah dhatuvibhaktyo ratyantabhavo dhatuvibhaktyorapi varttate, tatasca dhatu- vibhaktyorapi lingasamjna syat varjjanasya vaiyartham syat | dvitiyastu sambhava - tyeva | tathahi dhatuvibhaktyoranyonyabhavavad yadarthavattallingamiti | atyanta- bhavo'pi ghatate | tathahi jatireva padartha duti mate dhatuvibhaktisabdena dhatutvavibhaktitvamucyate, tatasca dhatutvabibhaktitvatyantabhavavadyadarthavattallinga- miti na dosah | cyanye tu pratyayagrahanabhave kakara iti kriyatam krttakaragrahanasya vyaptarthatvat samanye'kare bhavisyatityaha capare tu krdgrahanasamarthyadeva samanyakakaro- palabdhih anyatha striyamakara iti krte cakkayoranuvarttanat putrakamya ityatra sarvathaiva na syaditi dik || iti srinaraharisarmaviracite pauvakya prabodhe namaprakarane dvitiyah padah || visayah | vadartha rautimasritya yathasambhavam trilocanadasakrta katantrastattipanjikayah vyakhyanam | vyasrutapurvve'yam granyah kalapanamatauvopayogau | sandhiprakaranasya tu vyakhyana- manena na krtamityanumiyate |