Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 104
End. Colophon. ( 98 ) patha vagisvaram natva yacayryam pitaram tatha | tarkavatamsah sriramakrsnah x x x dipikam || tatra cividha casya sastrasya pravrttih uddeso laksanam pariksa ca | uddesasva namamatrena kaurttanam | laksananvasadharano dharmmah | laksitasya laksana- mupapadyate naveti vicarah pariksa | bhavakaryyasya cauni karanani bhavanti | samavayikaranam asamavayikaranam nimittakarananca | vadyam yatsamavetam karyyamutpadyate tat | dvitiyantu samavayikarana pratyasannatve sati karanam | trtiyantu etadubhayabhinnakaranam | ityadi || cyataeva sarvvadhiyam samarthyamiti | yatra naiyayikah nanu visistabuddhi- rvisesanasadhya buddhitvat danditi buddhivat pratyekajnanasya karanatve ubhaya- battvanabhijnaparadanumityapatteh | vahnivyapyo dhumah cyalokah parvvatastatti- rityadeh | ato visistajnanasyaiva karanatvam na tu jnanadvayasya cataeva khyatau vyadhikaranaprakarakatvamiti | iti soda़saparicchedah | iti sriramakrsna kavitamsabhattacaryyaviracita nyayadipika samapta | srausyanandaramadevasarmano lipiriyam pustika ca | subhamastu sakabdah 1737 | visayah | udesalaksana pariksatmaka vividha sastrapravrttinirupanam | samavayiprabhtativividha- karananirupanam | pramanaprameyadisoda़sapadarthanirupanam | sada़िndriyanirupanam | upamana . nirupanam | sabdanirupanam | mangalavadah | pramanyavada sveti || No. 118. nyayasutram va nyayasutroddharah . By vacaspati misrah . Substance, country-made paper, 18 * 3 1/2 inches. Folia, 5. Lines, 10 on a page. Extent, 130 Clokas. Character, Bengali. Date, ? Place of deposit, District Medinipura, Post Office Khadara, Kurana, Pandita Ambikacarana Vidyasagara. Appearance, new. Prose. Correct. Beginning. om kali jayati | srivacaspatimisrena mithilesvarasurina | likhyate munimurddhanya- srigautamamatam mahat || . pramana-prameya-samsaya-prayojana- drstanta-siddhantavayava - tarka nirnaya-vada- jalpa-vi- tanda़ा-hetvabhasa-cchala jati nigrahasthananam tattvajnanannihsreyasadhigamah | duhkhajanma dosa mithyajnananamuttarottaropaye tadanantarapayadapavargah | pratya-