Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 12
End. Colophon. ( 6 ) naya visistasya yadva jnanada sarakhato irlaksmih jnanade naya visistasya va sindhurapi tatha visnoh sagarasayitvat tatpatnaprastacavasthitih || ityadi | vaujasya kosah patram vijakosah koso'stri ... pave iti medini | triyate diptim catati ityani sandhyayam stan varane vahulakadatena varam dalanam varatah | (?) dvayam padmavijadhare | padmavija iti kecit || iha kande yaduktam tat slokena samharati uktamiti | tatra svargavargah saptadha uktah patalascaturdha sabdadityadisabdena ruparasadinam grahanam esanca sangata- miti tatra svahsangatam devadi asuradi ca vyomasangatam meghadi naksatradi ca diksangatam digganadi kalasangatam dinapaksadi dha (?) sangatam vicaranadi sabdena ruparasadigandhadika yasonindadi ca natakumsadi- patalasangatam iti srivandyaghatiya - sri ramanathasamrmatmaja -sriratnesvara sarmmaviracitamarakosa- dauka samapta || yatra yallikhitam bhrantya cajnanallikhitanca yat | natama panditaih sodhyam prarthana pranjalirmama || yo matkrtim samalokya khapaurusasamodaya | mandamacchadanam kurvvan sukrtam tasya nasyatu || natva narayanam devam bhavanicaranantatah | gurupadam namaskrtya cakre tokeyamuttama || yatnena likhita pustau chalena nauyate yadi | pita vai gardabhastasya mata ca sukarau bhavet || sriharih saranam muda || visayah | camarasimhakrtasya kosasya vyakhyanam | No. 8. avayavatika . By gadadharabhattacaryyah . Substance, country-made paper, 18 x 4 inches. Folia, 46. Lines, 9 on a page. Extent, 2,100 shlokas. Character, Bengali. Date, 1 Place of deposit, District Medinipura, Post Office Khadar grama Kuran, Pandita Ambikacarapa Vidyasagara. Appearance, new. Appearance, now. Prose. Correct.