Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 460
End. Colophon. ( 404 ) rupakanksa sambhavati tathapi samabhivyaharamatram nakanaksa | apitvanvaya- bodhavisese padavisesayoh samabhivyaharah | ityadi | nanu kathamidamuktam yavatta garbhasthasya karmano dhatvarthe'bhinivesat dhato- rakarmmata | yatha dalam grhnati | ilayati || sapeksavadah samaptah | visayah | sapeksatve'pi gamakatvat samasa iti nyayasya svarupadivivecanam | No. 403. saranirnayah . By ramakanta cakravartti . Substance, palm-leaf, 17 x 12 inches. Folia, 30. Lines, 3 on a page. Extent, 600 shlokas. Character, Bengali. Date, ? Place of deposit, District Dhaka, Post Office Vaidyervazar, grama Candrakirtti, Pandita Rajanikanta Bhattacaryya. Appearance, old. Prose. Generally correct. Beginning. om namo ganesaya | kasausacaranambhojam caturvargaphalapradam | natva vaksyami yatnena suta bodhavinayakam || syarthavadadhaturapratyayah pratipadikam | dhatubhinnam pratyayabhinnam yadarthavat tat pratipadikasamjnam bhavati abhiseyanivrttiprayojanadhanesu yadyapyarthasabdastatha- pyabhidheyavacano'rthasabdo grhyate | adhidheye nivrttyadinamantarbhavat | yat- prayoge yat pratauyate sa tasyarthah | tathacoktam | sabdenoccaryyamanena yadvastu pratipadyate | tasya sabdasya tadvastu jnayatamarthasamjnaya || sa carthascaturdha bhidyate jatidravyagunakriyeti | tathacaha | sabdereva pratiyante jatidravyagunakriyah | caturvidhyadamisantu sabda uktascaturvidhah || svarthe jatidravyagunakriyasvarupabhedat pancavidhah svartho visesanarthanusandhane vrksa ityadi udaharanam visistarthabuddhim prati visesanarthasya karanatvat | tathaca | nagtahitavisesana buddhirvisesyesupajayate | tathaca jatau statah jatiraca visesanam prati nimittabhutam vrksatvam | nityamaneka vyaktistatti samanyam jatih | gunah sahajo dharmah yatha patasya saklo gunah | kriya dhatvarthah sadhyarupa tathaca siddham karakam sadhya kriya yatha paktuh pakah |