Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 430
End. ( 374 ) susrusaiva hi sudrasya dhamma nihsreyasah parah || viprasevaiva sudrasya visistam karma kirttyate | yadyato'nyaddhi kurute tadbhavatyasya nisphalamiti || manuvacanabhyam sudranam dvijasevatiriktakarmmani nadhikaraprasaktiriti | tathapi dvijassusrusayaivaisa pakayajnadhikaravan | ninejayati vai lokan sudro dhanyatarastatah || varnatrayasya susrusam sucih sudrah karoti yah | svadharmmasya iti jnatva tasya grhnamyaham valim || bharthyaritih sucirbhutyabhartta srakriyaparah | namaskarena mantrena pancayajnan na davayet || ityadi || svatha stridharmmah | skandapurane | lopamudramuddisya gastyavakyam | sevate bhartturucchistam istamannaphaladikam | mahaprasada ityuktva pratidattam praticchati || vyavibhajya na casniyat devapitratithisvapi | paricarakavargesu gosu 000 000 000 kulesu ca || samthanapaskara daksa hrsta vyayaparanmukha | kuryyat priyamamujnata nopavasavratadikam || stridharmminau ciratrantu 0 naiva darsayet | svavakyam sravayeddapi yavat sratva na sudyati || sunata bharttrvadanamauksate'nyasya na kvacit | athava manasi dhyatva patim bhanum vilokayet || sarpilavanatailadicaye capi pativrata | patim nastiti na bruyadayadyarthena yojayet || mayadyarthena ghrtadikam vrddham natu nastiti ityarthah || nirthakhanarthinau nari patipadodakam pivet | sankaradapi visnorva patireko'dhikah striyah || dhanya sa janani loke dhanyo'sau janakah punah | dhanyah sa ca patih sriman yasya gehe pativrata ||