Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 313
( 303 ) rajavasaukaranayantram | yavajjivam svamivasikarana yantram | divyastambhanayantram | rajakopa- mohanayantram | dustavasaukaranamtatyunjayayantram | dhanikavasaukaranayantram | rajadustavasikarana- yantram | vivada vijayayantram | jagadvasikarana yantram | bhrtyavasya pisacayantram | svamivasya- kalanalayantram | kopaharayantram | strisaubhagya pradayantram | priyavasikarana yantram | kamaraja- yantram | kaminaumadanabhanjanayantram | rajanganavasyakarayantram | srakarsanayantram | mitradarsana- yantram | maninaukarsanayantram | mukhastambhanadiyantram | gamanastambhanadiyantram | pisunamarddana- yantram | daurbhagyavarddhanayantram | satruvidvesanayantram | bandhuvidvesanayantram | maranayantram | uccatanayantram | raksakarayantram | santikayantram | paustikayantram | daurbhagyanasanayantram | jvaropasamanayantram | balakaraksakarayantram | bhutapasmaradinasanayantram | sarpastambhanayantram | bhutanasanadiyantram | ekantajvaranasanayantram | garbharaksakarayantram | sarvvaraksakarayantram | bandhamoksakarayantram | dustasattvamohanayantram | nigada़mocanayantranca | iti sam | No. 298. yantra cintamanih ( vasyadhikarah ). Substance, country-made paper, 10 x 5 inches. Folia, 16. Lines, 8 on a page. Extent, 384 shlokas. Character, Bengali. Date, ? Place of deposit, District 24- Parganas, Post Office Naihati, Kathalpada, Pandita Ramatarana Thakura. Appearance, old. Verse. Generally correct. Beginning. End. Colophon. visayah | om srigurave namah | sa patu devyah kavarivilaso lasyena satya girikanyakayah | yah pasyato balamtagankamauleh ksanam na sarvvajnatvapadam babhuva || ( ? ) ekante devadevesam gatva devi sucismita | upagamya sanairvakyam provaca jagadambika || ityadi | iti vasyakhyam mahayantram srstantu brahmana pura | na deyam yasya kasyapi sadhakena varanane || 0 || iti yantra cintamanau pratyaksasiddhiprade vasyadhikare trtiyapathika || � || mahamohanayantra nirupanam | vairajasamputayantradinirupanam | rajamohana- yantradinirupanam | mrtyunjayayantradinirupanam | satrusanukulayantra nirupanam | krodhasamana-