Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 249
End. Colophon. (239) prajapatyatrate tvekadhenudanacchuddhih | yaticandrayanavate padonadhenucatustaya danat parakavrate pancadhenudanat | canyat prayascittadikam prayascittatattva davanusandheyam || iti prayascittavyavasthasangrahah samaptah | visayah | prayascittasvarupakathanapurvakam samksepatah prayasvittavyavasthadikathanam | No. 242. prayascittasamgrahah . By krsna devasmarttavagisah . Substance, country-made paper, 13 x 3 inches. Folia, 74. Lines, 7 on a page. Extent, 1,554 Clokas. Character, Bengali. Date, Sk. 1760. Place of Deposit, District Vakuda, Visnupura, Pandita Ramanuja Bhattacaryya. Appearance, tolerable. Prose. Generally correct. Beginning. End. om namo ganesaya || atha prayascittam | tatra prayascittalaksanam papaksayamatra- kamanajanyakrtivisayapapaksayasadhanam karmma prayascittam | papaksaya svargobhaya- kamanajanyakrtivisaya sahamaranasvamedhadivaranaya matrapadam | bhrantakrta- caityavandanadivaranarthamantyam dalam tatra papaksayajanakata nasti pramana- bhavat | yada candrayanasvamedhadi stadrsakrtivisayastada prayascittam yada tu svargadiphalakamanajanakatapi tada tesam na prayascittatvam | sarauramgata- prayatvabhave prayascittasya na karanatvam | ityadi | ' syatra prayascittasravanat prajapatyena caikena sarvvapapaksayo bhavediti dhenudana- miti | devalah | vaisyah sudrasca ye mohadupavasam prakurvvate | triratram pancaratram va tayoh pustirna vidyate || pustih phalam tena kamyasyaiva nisedhah prayascittatmakam karttavyameva || bharate | naiva nirvapayeddipam devarthamupakalpitam | dopahartta bhavedandhah kano nirvanako bhavet || .. kaume� | grdhro janmasahasrani satajanmani sukarah | svapadah saptajanmani mayam nisi bhojanat ||