365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 240 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

mol End. ( 230 ) idamatyantagudha़ाrtham bahuprasnam samasatah | mamakam pustakam la ke satam pritim karisyati || istakalo yatha | bhagam varidhivarira|sisasisu (144 ) prahurmrgadye budhah satke banakrpitayonividhusu (135 ) syat karkatadye ravau | padaih saptabhiranvitaih prathamakam hitvadinadye dale hitvaikam ghatikam pare ca satatam dattvestakalam vadet || ityadi | taukayah prarambhavakyam | maghadisanmasesu catuscatvarimsadadhikasatangesu sravanadisanmasesu pancatrimsadadhikasatangesu bhagam haranam panditah prajnah kaih prathamakam padam hitva padaih saptabhiranvitaih | etaduktam bhavati chayapade ekam tyakva saptanvitam krtva purvvate hrte yo labdhah sa dandah | sesam sasthya samgunitenaiva harena hrte palam jneyam | purvvarddhapararddhayorbhedamaha | dinadye ekam ghatikam hitva istakalam paradale ekam ghatikam dattva istakalam vade- diti | ityadi | rogajanmato mrtyujnanam yatha | sivasatabhisadhatayamyasarpatripurvva raviravijakujahe bhutasasthinavabhyam | iha hi maranayogo yo jvarenabhibhutah odgoloo pasupatisamaviryyah so'pi mrtyum prayati || Colophon. Colophon. yardraslesa-svati jyesthasu ca yasya rogajanma syat | dhanvantarinapi cikitsitasya tasyasavo na syuh || yadyatra candramastasya gocare cassubhapradah | tada tasya bhavenmrtyuh sudhasamsiktadehinah || iti prasnadipe rogajnanam namaikadaso'dhyayah || ( khanditaseso'yam granyah ) | tikayah sesavakyam | ravivare caturdasyam sanivare sasthayam kujavare navamyam yadi yardraslesa - satabhisa - rohini bharanau purvvatrayamaslesa naksatrani bhavanti tadavasyam rogau mriyate | asmin yoge sa ced yadi candrasya gocarasuddhirna syat tada maranam | iti lauhityavarasenaviracitayam prasnadipa prakasinyam rogajnanamekadasi- 'dhyayah ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: